Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ફિટ
सूत्रकृताङ्गसूत्रे
ज्ञानदर्शन चारित्राख्यरत्नत्रयसंयुतः कस्मिन्नपि विषयेऽनासक्तोऽप्रतिबद्धविहारी सर्वेषां प्राणिनिवहानां सदैव सर्वथाऽभयं प्रयच्छन् विषयक पायाभ्याम् - अनाकुकृतः संयमैकरतो भूयादिति भावः ॥ २८ ॥
----
पुनरप्याह – 'भारस्स जत्ता' इत्यादि ।
यूलम् - भारस्त जन्त्ता सुणी सुजएज्जा,
कखेञ्ज पावस्त विवेगं भिक्खू ।
दुक्खेण पुंडे यमाइएज्जा,
संगमसीसेव परं दमेज्जा ॥ २९॥
छाया - भारस्य यात्रा यै मुनि भुञ्जीत का क्षेत् पापस्य विवेकं भिक्षु । दुःखेन स्पृष्टो धुतमाददीत संग्रामशीर्ष इव परं दमयेत् ||२९||
रत्नत्रय से युक्त हो और किसी भी विषय में मूर्च्छित न हो । अप्रतिबद्ध विहार करे और प्राणीमात्र को अभयदाता हो । उसकी आत्मा विषय एवं कषाय से मलीन न हो । एक मात्र संयम में ही निरत-तः पर रहे ||२८||
और भी कहते हैं-'भारस्त जन्त' इत्यादि ।
शब्दार्थ - - ' मुणी - मुनिः' साधु 'भारहल - भारस्य' संघमरूपी भार की 'जता - यात्राये' रक्षा के लिये 'भुंजएज्जा-भुंजीत' आहार लेवें 'भिल्लू - भिक्षु,' साधु 'पावरस विवेगं कखेज्ज -पापस्थ विवेकं का क्षेत्' अपने किये हुए पापको त्यागने की इच्छा करे 'दुक्खेण पुढे धुधતેણે જ્ઞાનદન અને ચારિત્ર રૂપ રત્નત્રયથી યુક્ત થઈને શબ્દાદિ વિષયામાં આસક્ત થવું જોઈએ નહીં. તેણે અપ્રતિબદ્ધ વિહારી વુ જોઈએ અને હિંસાથી નિવૃત્ત થઈને પ્રાણીમાત્રના અભયદાતા થવુ જોઇએ. તેના આત્મા વિષયા અને કષાયાથી ક્લુષિત થવા જેઈએ નહી. તેણે સંચમાનુષ્ઠાનમાં જ પ્રવૃત્ત થવુ' જોઈએ. ગાથા ૨૮ા
સૂત્રકાર કહે છે કે
शब्दार्थ' - 'मुणी - मुनिः' साधुये 'भास्स - भारस्य' सयम३य भारनी'जत्ता-यात्राचै' २क्षा ४२ मा 'भुंजएज्जा - भुंजित ' आहार देवे। 'भिक्खू - भिक्षुः' सधु 'पात्रस्य विवेग कंखेज्जा - पापस्य विदेकं कडिक्षेत्' पोतेरेसा पापने त्यागवानी धरा रे 'दुक्खेण पुढे धुमाइएज्जा - दुखेन स्पृष्टः धुतम् आद्दीत '
સાધુના આચારોનુ વિશેષ નિરૂપણ કરતા ' भारस्स जत्ता' त्याहि