Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थचोधिनी टीका प्र.शु. अ. ८ उ. १ वीर्यस्वरूपनिरूपणम्
अन्वयार्थ:--'वेयं पीरियं ति पवुच्चई' वा इदं वीर्यमिति पोच्यते तत् 'दुहा मुयक्खाय' द्विधा-द्विषकारेण स्वाख्यातं सम्यग्रूपेण कथितम् (वीरस्सवीरत्तं किं नु) वीरस्य-सुमटल्य वीरत्वम् (किं लु) किं नु-कथं भवति, अथवा(कहं चेयं पवुच्चई) कथा-केन प्रकारेण तत्-वीरत्वमुच्यते-कथ्यते इति ।।१।।
टीका--'वेयं' वा इदम् 'पीरियं ति बीयमिति 'दुहा' द्विधा-द्विप्रकारेण 'सुयक्खाय' वाख्यातं-सुकथितम् । वेयमित्यत्र वा शब्दो-वाक्यालङ्कारे भवति, 'इदं शब्दस्य प्रत्यक्षविषये शक्ति' इदमस्तु सन्निकृष्टे तदिति परोक्षे विजानीयादिति नियमात् । तथा च इदं बुद्धया सन्निकृष्टं प्रत्यक्षमायम्, वीर्यम्. द्विधा-द्विमकारकं प्रकारद्वयेन विभिन्नं भेदद्वयभिन्न, भेदद्वयविशिष्टं ख्यातम्' इसे तीर्थकरोंने दो प्रकारका कहा है 'वीरस्स वीरतं किं नुवीरस्य वीरत्वम् कि लु' वीर पुरुषकी वीरता क्या है ? कहं चेयं प. च्चइ-कथं चेदं प्रोच्यते' किस कारण ले वह वीर ऐसा कहा जाता है ।१। ___अन्वयार्थ-जो वीर्य कहा जाता है, वह दो प्रकार का कहा है। वीर का वीरत्व क्या है ? वह किस प्रकार से वीर कहा जाता है ? ॥१॥
टीकार्थ--वीर्य दो प्रकार का कहा गया है। 'वेयं' यहां 'वा' शब्द वाक्य के अलंकार अर्थ में है। 'इदम्' शब्द की शक्ति प्रत्यक्ष विषय में है, क्योंकि ऐसा नियम है कि-'इदम्' शब्द सभीष अर्थ में
और 'तत्' शब्द परोक्ष अर्थ में प्रयुक्त होता है। अतः इदम' का अर्थ है-बुद्धि से ललीप-प्रत्यक्ष जैसा । मान ताने में प्र४.२नु स छ 'वीरस्स वीरत्तं किं नु-वीरस्य वीरत्वम् किं नु' वी२५३५नी पीरता से शु छ ! 'कहं चेय पवुच्चइ-कथं चेदं प्रोच्यते' કયા કારણથી તેઓ વીર એ પ્રમાણે કહેવાય છે? પાના
અન્વયાર્થ—જેને વીર્ય કહેવામાં આવે છે. એવું તે વીર્ય બે પ્રકારનું કહેવાય છે. વિરતું વીરપણું શું છે ? તે કયા પ્રકારથી વીર એ પ્રમાણે उपाय छ १ ॥३॥
An-तीय में ५४२नु वामां मावे छे. 'वेय' माडियां 'वा' શબ્દ વાકયના અલંકાર અર્થમાં આવેલ છે. ઈદમ શબ્દનો પ્રયોગ પ્રત્યક્ષ विषम थाय छे. मई मेव नियम छ है-इदम् !' शहने। सभी५-१७ વાચક અર્થમાં અને “સત્ ! શબ્દને પરોક્ષ અર્થમાં પ્રવેશ થાય છે. જેથી मडिया 'इदम्' से शहन म-मुद्धिनी सभी५ अर्थात् प्रत्यक्ष मे छ,