Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका प्र. श्रु. अ. ७ उ.१ कुंशीलवतां दोषनिरूपणम्
६९७
मुदाहरन्ति मोक्षं कथयन्ति 'एयं' एवत् कथनम् 'अद्वाणं' अस्थानम् - अयुक्तं प्रमाणरहितमित्यर्थः । इत्येतत् 'कुसल ।' कुशलाः- अभिज्ञा मोक्षमार्गज्ञातारः तीर्थंकरगणं धरादयः 'वयंति' वदन्ति कथयन्तीति ॥ १५ ॥
मूलम् -- उदयं जइ कम्ममलं हरेज्जा एवं सुहं ईच्छामित्तमेव । अंधं च णेयारमणुस्सरिता पाणाणि चेवं विणिर्हति मंदे ॥ १६ ॥ छाया -- उदकं यदि कर्ममलं हरेदेवं शुभम् इच्छामात्रमेव ।
अन्धं च नेतारमनुसृत्य प्राणिन चैत्रं विनिघ्नन्ति मन्दाः ॥ १६ ॥ उनका कथन अयुक्त है। ऐसा मोक्ष मार्ग के ज्ञाता तीर्थकरों और गणधरों का कथन है ॥ १५ ॥
'उदयं जइकम्ममले' इत्यादि ।
+77
"
शब्दार्थ - 'उद्यं जइ कम्ममलं हरेज्जा - उदकं यदि कर्ममलं हरेत्'जल यदि कर्म मलको नाशकरे तो 'एवं एवम्' इसी प्रकार 'सुहं - शुभ' पुण्य को भी हर लेगा 'इच्छमित्तमेव इच्छामात्र मेव' इस लिये जल कर्ममल को हरता है यह कहना इच्छामात्र है 'मंदा मन्दा: ' सदसद्: विवेक से रहित ऐसे मूर्ख जीव 'अंधंच णेयारमनुस्सरिता - अन्धं च नेतारमनुसृत्य' अन्धे नेता के पीछे पीछे चलकर 'पाणाणि चैव विणिहंति - प्राणिनश्चैवं विनिघ्नन्ति' जलस्नान आदि के द्वारा प्राणियों की हिंसा करते हैं ||१६||
मापतु नथी, सांलज्यु पशु नथी "मने येवु संभवी शहेतु या नथी. તેથી જેએ જળના સેવનથી સિદ્ધિ પ્રાપ્ત થવાનું કહે છે, તેમનું કથન અયુક્ત જ છે, એવું માક્ષમાના જાણુકાર તીથંકરા અને ગણધરાનું'
કથન છે. । ૧૫ ।
'उदय' जई कम्ममले' इत्याहि
शार्थ' – 'उदयं जइ कम्ममलं हरेजा - उदकं यदि कर्ममलं हरेत्' भा में उसना भजनो नाश करे तो 'एवं - एवम् ' मन प्रभाले 'सुहं - शुभम्' घुटने पडरी बेशे 'इच्छामित्तमेव - इच्छामात्रमेव' ते अरोस, उर्भ भजनु
२] १रे छे, म डेवु ते देवावापानी छ मात्र ४ छे. 'मंदा - मन्दा: ' सहसद्विवेहुथी रडित सेवा भूर्य को 'अंध च नेयारमणुस्सरत्ता-अन्धं च नेतारमनुसृत्य' सांधणा नेतानी पाछण पाछण यासीने 'पाणाणि चैव विहिंति - प्राणिनश्चैवं विनिघ्नन्ति' स्नान विगेरे द्वारा आशियोनी डिसा रे छे. ॥१६॥