Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ECO
सूत्रकृतागसूत्रे मूलम् --पावाइं कल्माई पकुछ तो हि सीओदगं तु जइ तं हरिजा।
लिझिसु एंगे दग सत्तघाई सुसं वयंते जलसिद्धिमाहु।१७। छाया--पापानि कर्माणि प्रकुर्वतो हि शीतोदकं तु यदि तद्धरेत् ।
सिद्धेययु रेके दकसत्वघातिनो मृपा वदन्तो जलसिद्धिमाहुः।१७। अन्वयार्थः--(पाचाई कस्माई पकुव्वतो हि) पापानि प्राणातिपातादिकानि कर्माणि प्रकुर्वतः पुरुषस्य (तं) तत् पापं (सीतोदगं जइ हरिज्जा) शीतोदकं यदि हरेत् अपगमयेत् तदा (एगे दगसत्तघाई सिझिम) एके उदकसत्त्वयातिनो .. नरा अपि सिद्धयेयुः, अतः (मुसं वयंते जलसिद्धि माहु) मृपावदन्तः जलसिद्धि जलस्पर्शे न मोक्षो भवतीति वदन्तः मिथ्यावादिनः इति ॥१७॥
'पावा कम्लाई' इत्यादि ।
शब्दार्थ-'पावाई कम्माई पकुव्वतो हि-पापानि कर्माणि प्रकुर्वतः' यदि पापकर्म करनेवाले पुरुष के 'तं-तत' उस पाप को 'सीओदगंतु हरिज्जा-शीतोदकं यदि हरेत्' शीतलजलका स्नान यदि दूर कर दे तो. 'एगे दगलत्तघाई लिन्झिसु-एके उदकसत्मघातिनः सिद्धयेयुः' - जलके जीवों का घात करने वाले मछुवे आदि श्री मुक्ति का' लाभकरें अतः 'मुसं वयंत जलसिद्धिमाहु-मृषावदन्तः जलसिद्धिम् आहुः' जो जल स्नान से मुक्ति की प्राप्तिहोना कहते हैं वे असत्यवादी है ॥१७॥
अन्वयार्थ-पाप कमें करनेवाले पुरुष के पाप को यदि सचिस जल हरले तो जल के जीवों का घात करने वाले भी सिद्धि प्राप्त कर लेगे ! अतएव जो यह कहते हैं कि जलस्पर्श से मोक्ष होता है, वे मिथ्या कहते हैं ॥१७॥ . 'पावाई कम्माईत्याहि- शहाथ-पावाई कम्माई पकुव्वतो हि-पापानि कर्माणि — प्रकुर्वतः'ने या५४मः ४२वापामा ५३षना 'त-तत्' पापन 'सीओदगं तु इरिज्जा-शीतोदकं यदि हरेत ४ पाण्याथी स्नान मात्र न २ ४२ । 'एगे दगसत्तघाई सिज्झिसु-एके उदकसत्वघातिनः सिद्धयेयुः' गणना वाना धात ४२वावाणामा विगैरे पण अति प्रापत ४२ थी मुसं वयंत जलसिद्धिमाहु-मृषावदन्तः जलसिद्धिम् आहः' જૈ જલસ્નાનથી મુક્તિ પ્રાપ્ત થવાનું કહે છે તેઓ અસત્યવાદી છે. ૧૭ના
સૂત્રાર્થ–પાપકર્મ કરનારા પુરુષના પાપને જે સચિત્ત જળ હરી લે. તો જળના છેને ઘાત કરનારા જી પણ સિદ્ધિ પ્રાપ્ત કરી લેતા હોત ! -परन्तु मे मनतु नथी, तथा ॥२५0 भाक्ष भने छ,' मे रे લેકે કહે છે, તે તેમનું કથન મિથ્યા છે. ૧ણા