Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सुत्रकृताङ्गसूत्रे
अग्निहोत्राख्यकर्मणा स्वर्गप्राप्तिमेव वदन्ति न तु मोक्षम् । यतो हि कोषस्य तन्मतेऽविधेयत्वात् तस्य कर्मजन्यत्वाऽभावाद, । तथापि निष्कामतया नियमाणमग्निहोत्रादिकं मोक्षं प्रयोजयतीति मीमांसकमतमाश्रित्य प्रतिपादितमिनि कोऽपि विरोधः । किं कुर्वन्त एवमुदाहरन्ति तत्राह - सायंचेत्यादि, सायंकाले 'पाय' मातः मातःकाले 'अगणि' अग्निम् 'फुसंता' स्पृशन्तः, सायं प्रातर्विधिवत् संस्कृताग्नौ हवनीयद्रव्याहुतेः प्रक्षेपं कुर्वन्तः ' एवं ' एवं तर्हि "सिद्धि' सिद्धि मोक्ष: 'सिया' स्यात् भवेच्चेत् यदि संस्कृते समिद्ध तमेऽग्नौ हविःप्रक्षेपान्मुक्तिर्मिळेद तदा 'अगणि' अग्निम् 'फुसंताणं' स्पृशताम् 'कुकम्मिर्णपि' 'हो' जुहुयात् स्वर्गकामा' यह वाक्य अग्निहोत्र कर्म से स्वर्ग की प्राप्ति ही प्रतिपादित करता है, मोक्षप्राप्ति का विधान नहीं करता, क्योंकि 'उनके मत में मोक्ष विधेय नहीं है। वह कर्मजन्य नहीं है। तथापि निष्काम भाव से किया जाने वाला अग्निहोत्र आदि कर्म मोक्ष का प्रयोजक होता है, ऐसा मीसांसकों का मत है । इस मत को लक्ष्य 'करके यहाँ प्रतिपादन किया गया है। अतएव कोई विरोध कहीं ' समझना चाहिए ।
क्या करते हुए वे ऐसा कहते हैं ? इसका उत्तर यह है कि सायंकाल और प्रातः काल अग्नि का स्पर्श करते हुए । सायंकाल प्रातः 'कालीन विधि से संस्कृत अग्नि में द्रव्य की आहुति का प्रक्षेप 'करते हुए वे ऐसा कहते हैं । किन्तु ऐसा करने से यदि मुक्ति मिलती
ॐ वि
·
L
'अग्निहोत्र' जुहुयात् स्वर्गकामः ' भा वाहय द्वारा मेवु प्रतिपादन १२. વામાં આવ્યુ છે કે અગ્નિહેાત્ર કમ દ્વારા સ્વર્ગની પ્રાપ્તિ થાય છે. મેાક્ષની પ્રાપ્તિ થાય છે, એવું પ્રતિપાદન કરવામાં આવ્યું નથી, કારણ કે તેમના 'મતમાં મેક્ષ વિધેય નથી. તે કજન્ય નથી, છતાં પણ મીમાંસકેાના એવે મત છે કે નિષ્કામભાવે કરવામાં આવતુ. અગ્નિહેાત્ર આદિ ક “માક્ષનુ પ્રચાજન હાય છે. તે મતને અનુલક્ષીને અહીં ઉપર મુજબ પ્રતિપાદન કરવામાં આવ્યુ છે. તેથી હામ હેવન આદિ દ્વારા મેાક્ષની પ્રાપ્તિ
थाय है," मेवे 'अग्निहोत्रं जुहुयात् स्वर्ग' कामः ' मा सूत्रने अर्थ १२वामां * विरोध समन्वो हमे नहीं.
}શું કરતાં કરતાં તેએ એવું કહે છે ? આ પ્રશ્નને ઉત્તર આ પ્રમાણેં - એ-પ્રાતઃકાળે અને સાયંકાળે અગ્નિના સ્પર્શ કરતાં તેએ એવું કહે છે એટલે કે પ્રાતઃકાળે અને સાયકાળે સંસ્કૃત અગ્નિમાં ઘી, જવ આદિની