Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
समयार्थबोधिनी टीका प्र.श्रु. अ. ७ उ.१ कुशीलवतां दोपनिरूपणम् मूलम्-मच्छाय कुम्मा यसरीसिवाय मग्गू य उट्ठा दग रक्खासा या
अट्ठाणमेयं कुंसला वैयंति उदगेणंजे सिद्धि मुदाहरति।१५। छाया-मत्स्याश्च कूर्माश्च सरीसृपाश्च मद्भगवश्चोष्टा उदकराक्षसाश्च। ...
अस्थानमेतत्कुशला वदन्ति उदकेन ये सिद्धि मुद्दाहरन्ति ॥१५il. . . अन्वयार्थ:- (मच्छा य कुम्मा य सरी सिवा य) मत्स्याश्च कूर्भाश्च सरीसृपाश्च -जलसाः गोधादयश्च (मग्गू य उठा दगरक्खसा य) मद्गवः जलकाका: 'मच्छा य कुम्मा य' इत्यादि।
शब्दार्थ-'मच्छा य कुम्मा य लरीसिवा य-मत्स्था श्च कूर्माश्च. सरीसृपाश्च' मत्स्य, कच्छप और सरीसृप 'समगू य उट्ठा दगरक्खसायमद्गवः उष्ट्रा: उदकराक्षसाश्च' मद्गु नामके काम की आकृतियाला जलचर, ऊंट के आकारका जलचर विशेष एवं जलराक्षस जो जलके स्पर्श से मुक्ति होती हो तो ये सब मुक्ति गामी हो जाते 'जे उद्गेणये उदकेन' अतः जो उदकसे अर्थात् जलके स्पर्श आदि से 'सिद्धिमुदा हरंति-सिद्धिं उदाहरति' मुक्ति की प्राप्ति बताते हैं 'अट्ठाणमेयं-एतत् अस्थानम्' उनका कथन अयोग्य है ऐला 'कुसला वयंति-कुशला वदन्ति' मोक्षका तत्व जानने वाले पुरुष कहते हैं ॥१५॥
अन्वयार्थ--मत्स्य, कूर्म, जल हर्प गोया, जलग, उष्ट्र, उदकराक्षस (जलमानव की अकृति के जलचर) आदि सभी जलचर मुक्त हो जाते
'मच्छा य कुम्माय' याहि
शाय-'मच्छा य कुम्मा य सरीसिवा य-मत्स्याश्च कूर्माश्च सरीसृपाच' भरस्य, २७५-यमा मन स१५-सप' 'मग्गू य उदा दगरक्खम्राय-मद्गवः उष्ट्राः उदकराक्षसाश्च' म अर्थात् पानी मातिवाणु सयर प्राणी, ઊંટના આકારનું જલચર પ્રાણી, તથા જલરાક્ષસ જે પાણીના સ્પર્શથી મુક્તિ थती यता मा मया भुतभाभी / त 'जे उदगेण-ये उदकेन' मता २ ४थी अर्थात् पायान। २५ माEिथा 'सिद्धिमुदाहरंति-सिद्धिम् उदाहर'ति' भुतिनी प्राप्ति मतावे छे. 'अट्ठाणमेयं-एतत् अस्थानम्' तेभानु ४थन गये. न्य छ. मे प्रमाणे 'कुसला वयंति-कुशला वदन्ति' भाक्षना तत्पने तनावमा પુરૂષે કહે છે. જે ૧૫ - સત્રાર્થ જે જળના પછી મુક્તિ મળતી હેત, તે 'માછલી. કાચબા, જલસર્પ, જળઘોડા, જલયુગ, જળઊંટ, જળરાક્ષસ આંદસઘળાં
.