Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिन। टीका प्र. श्रु. अं. ७ उ. १ कुशीलवतों दोषनिरूपणम्
'एगे' एके तापसाः 'हुएण' हुतेन-हवनेन 'मोक्खं' मोक्षम् 'पवयंति' मवदन्ति । - यथा हि वह्निः स्वर्णादीनां मलमपनयति, तथा अग्निहोत्रं जुहूयादित्यग्निहोत्रा suraप आत्मनो मलमपनीय गमयति मोक्षमिति ॥ १२॥
लवणाहारादिपरिवर्जनान्मोक्षो भवतीत्यसंवद्धापिनां तनपनेतुं सूत्रकार-आह - ' पाओ सिणाणादिमु' इत्यादि । मूलम् - पाओ सिणाणाइसु नैत्थि मोक्खो
खाररूस लोणस्स अणासणेणं ।
ते मज्जमंसं लसुणं च भोवा
अनत्थ वासं परिकप्पयेति ॥१३॥
छाया - प्रातः स्नानादिषु नास्ति मोक्षः क्षारस्य लवणस्यानशनेन । ते मद्यं मांसं लशुनं च शुक्त्वा अन्यत्र वास परिकल्पयन्ति ॥ १
1.
और कोई कोई तापस हवन से मोक्ष प्राप्ति मानते हैं। उनका कहना है कि अग्नि स्वर्ण आदि के मल को हटा देती है, उसी प्रकार अग्निहोत्र की अग्नि भी आत्मा के मैल को दूर करके मोक्ष में पहुँचा देती है ॥ १२॥
लवण का त्याग करने से मोक्ष होता है, इत्यादि असम्बद्ध प्रलाप करने वालों के मत का निराकरण करने के लिए सूत्रकार कहते हैं
'पाओ सिणाणादिसु' इत्यादि ।
शब्दार्थ - - ' पाओ सिणाणादिल-प्रातः स्नानादिषु' प्रातः कालके स्नान आदि से 'मोक्खो नस्थि-मोक्षो नास्ति' मोक्षप्राप्ति नहीं होती है
કેાઈ કાઈ તાપસે એવું માને છે કે હવન કરવાથી મેક્ષ મળે છે. તેએ એવું પ્રતિપાદન કરે છે કે જેમ અગ્નિ સુવણુ આદિના મેલ દૂર કરીને તેની શુદ્ધિ કરે છે, એજ પ્રમાણે અગ્નિાત્રની અગ્નિ પણુ આત્મા પરના મેલને દૂર કરીને મેક્ષપ્રાપ્તિ કરાવે છે. ાગાથા ૧૨ા
મીઠાનેા ત્યાગ કરવાથી, સચિત્ત જળનું સેવન કરવાથી અને ડામહુવન કરવાથી મેાક્ષ પ્રાપ્ત થાય છે, ’ આ પ્રકારની પૂર્વોક્ત માન્યતાઓનું निशम्य (अडेन) १२वाने भाटे सूत्रभर ४ छे - पाओ खिणाणादिसु ' त्याहिशब्दार्थ –'पाओ, सिणाणादिषु प्रातः स्नानादिषु' प्रातः अजना, स्मीन विगेरेथी 'मोक्खो नत्थि - मोक्षो नास्ति' भोक्षनी आप्ति थती नथी तथा "स्वारस्त