Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासूत्रे -अन्वयार्थ :- (पाओ सिणाणादि) प्रातः स्नानादिषु प्रभातस्नानेन (मोक्खो aft) मोक्षो नास्ति (खारस्स लोणस्स अणासणेणं) क्षारस्य लवणस्यानशनेन वर्जने नापि मोक्षो न भवति, (ते) ते अन्यतीर्थिकाः (मज्जमंस लसुण च भोचा) मद्यं मांसं लशुनं च युक्त्वा (अन्नत्थ ) अन्यत्र मोक्षात् भिन्नस्थाने संसारे (वासं परिकपर्यंत) चा स्वकीय निवासं परिकल्पयन्ति चातुर्गतिके संसारे परिभ्रमति | १३ |
टीका- ' पाओ सिणाणादिसु' प्रातः स्नानादिषु 'मोक्खो' मोक्षः - अशेषकर्मक्षयरूपः, 'णत्थि' नास्ति न भवति, प्रभातकालिकसलिलावंगाडेन तेषां fararorai craft मोक्षो न संभवति । प्रत्युत शीतोदकपरिभोगेनाऽपां कायानां
तथा 'arren लोणस्स अणासणेणं- क्षारस्य लवणस्यानशनेन' नमक न खाने से भी मोक्ष नहीं होता 'ते - ते' वे अन्यतीर्थो 'मज्जमंसं लसुणं च भोच्चा-मद्यं मांसं लशुनं च भुक्त्वा मद्य, मांस, और लशुन खाकर 'अन्नत्थ-अन्यन्त्र' मोक्ष से अन्धस्थान अर्थात् संसार में 'वासं परिकपयंति - वासं परिकल्पयन्ति' चतुर्गतिवाले इस संसार मैं भ्रमण करते रहते हैं ||१३
अन्वयार्थ -- प्रभातकालीन स्नान करने से मोक्ष नहीं मिलता, क्षार लवण न खाने से भी मोक्ष नहीं मिलता। अन्यतीर्थिक मद्य, मांस और लहसुन का उपभोग करके अन्यत्र अर्थात् मोक्ष से भिन्न संसार में परिभ्रमण करते हैं ॥१३॥
टीकार्थ--प्रभातकाल में स्नान करने से किसी भी प्रकार अशेष कर्मों का क्षय अर्थात् मोक्ष प्राप्त नहीं हो सकता । प्रत्युत खचित्त जल
लोणच अणासणेणं - क्षारस्य लक्ष्णस्यानशनेन' भीहूं न भावाथी भोक्ष थतो नथी. 'वे-वै' से सन्यतीर्थ' 'मज्जमंसं लतुणं च भोच्चा-मद्यं मांसं लशुनं च भुक्त्वा ' भधु, भांस, अने बस माने 'सन्नत्थ - अन्यत्र' भोक्षथी अन्य स्थान अर्थात् સ'સારમાં જ ભ્રમણુ કરતા રહે છે. ૫૧૩ ॥
સૂત્રા—પ્રાતઃકાળે સ્નાન કરવાથી મેાક્ષ મળતે। નથી, તથા લવણુયુક્ત ભેજનને ત્યાગ કરવાથી પશુ મેક્ષ મળતા નથી અન્ય તીથિકા મદ્ય, માંસ, 'અને લસણના ઉપયેગ કરીને અન્યત્ર જ (મેાક્ષથી ભિન્ન એવા સ'સારમાં) પરિભ્રમણુ કર્યા કરે છે. ૧૩ા
टीअर्थ -: —પ્રભાત કાળે સ્નાન કરવાથી કાઈ પણ પ્રકારે કર્મના ક્ષય ચંતા નથી એટલે કે તેના દ્વારા મેક્ષપ્રાપ્તિ થતી નથી, ઊલટાં તેમ કરનાર