SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ सूत्रकृतासूत्रे -अन्वयार्थ :- (पाओ सिणाणादि) प्रातः स्नानादिषु प्रभातस्नानेन (मोक्खो aft) मोक्षो नास्ति (खारस्स लोणस्स अणासणेणं) क्षारस्य लवणस्यानशनेन वर्जने नापि मोक्षो न भवति, (ते) ते अन्यतीर्थिकाः (मज्जमंस लसुण च भोचा) मद्यं मांसं लशुनं च युक्त्वा (अन्नत्थ ) अन्यत्र मोक्षात् भिन्नस्थाने संसारे (वासं परिकपर्यंत) चा स्वकीय निवासं परिकल्पयन्ति चातुर्गतिके संसारे परिभ्रमति | १३ | टीका- ' पाओ सिणाणादिसु' प्रातः स्नानादिषु 'मोक्खो' मोक्षः - अशेषकर्मक्षयरूपः, 'णत्थि' नास्ति न भवति, प्रभातकालिकसलिलावंगाडेन तेषां fararorai craft मोक्षो न संभवति । प्रत्युत शीतोदकपरिभोगेनाऽपां कायानां तथा 'arren लोणस्स अणासणेणं- क्षारस्य लवणस्यानशनेन' नमक न खाने से भी मोक्ष नहीं होता 'ते - ते' वे अन्यतीर्थो 'मज्जमंसं लसुणं च भोच्चा-मद्यं मांसं लशुनं च भुक्त्वा मद्य, मांस, और लशुन खाकर 'अन्नत्थ-अन्यन्त्र' मोक्ष से अन्धस्थान अर्थात् संसार में 'वासं परिकपयंति - वासं परिकल्पयन्ति' चतुर्गतिवाले इस संसार मैं भ्रमण करते रहते हैं ||१३ अन्वयार्थ -- प्रभातकालीन स्नान करने से मोक्ष नहीं मिलता, क्षार लवण न खाने से भी मोक्ष नहीं मिलता। अन्यतीर्थिक मद्य, मांस और लहसुन का उपभोग करके अन्यत्र अर्थात् मोक्ष से भिन्न संसार में परिभ्रमण करते हैं ॥१३॥ टीकार्थ--प्रभातकाल में स्नान करने से किसी भी प्रकार अशेष कर्मों का क्षय अर्थात् मोक्ष प्राप्त नहीं हो सकता । प्रत्युत खचित्त जल लोणच अणासणेणं - क्षारस्य लक्ष्णस्यानशनेन' भीहूं न भावाथी भोक्ष थतो नथी. 'वे-वै' से सन्यतीर्थ' 'मज्जमंसं लतुणं च भोच्चा-मद्यं मांसं लशुनं च भुक्त्वा ' भधु, भांस, अने बस माने 'सन्नत्थ - अन्यत्र' भोक्षथी अन्य स्थान अर्थात् સ'સારમાં જ ભ્રમણુ કરતા રહે છે. ૫૧૩ ॥ સૂત્રા—પ્રાતઃકાળે સ્નાન કરવાથી મેાક્ષ મળતે। નથી, તથા લવણુયુક્ત ભેજનને ત્યાગ કરવાથી પશુ મેક્ષ મળતા નથી અન્ય તીથિકા મદ્ય, માંસ, 'અને લસણના ઉપયેગ કરીને અન્યત્ર જ (મેાક્ષથી ભિન્ન એવા સ'સારમાં) પરિભ્રમણુ કર્યા કરે છે. ૧૩ા टीअर्थ -: —પ્રભાત કાળે સ્નાન કરવાથી કાઈ પણ પ્રકારે કર્મના ક્ષય ચંતા નથી એટલે કે તેના દ્વારા મેક્ષપ્રાપ્તિ થતી નથી, ઊલટાં તેમ કરનાર
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy