Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. अ. अ. ५ उ. २ नारकीयवेदना निरूपणम् ४१७
अन्वयार्थः - (सया) सदा सर्वकाल (जलं नाम) ज्वलन्नाम स्थानमस्ति 'मह' महत् 'निर्द' निहं - पाणिघातस्थानं (जसि ) यस्मिन् निहे (अकट्टो ) अकाष्ठः काष्ठमन्तरेणैव (जळतो) ज्वलन् - देदीप्यमानः (अगणी) अग्नि स्तिष्ठति (केई) asu (हु कूरकम्मा) बहु क्रूरकर्माणः (चिरद्वितीया) चिरस्थितिकाः - प्रभूतकालं तत्र वासं कुर्वाणाः तत्र नरके (वद्धा) बद्धा: (अरहस्वरा) अरहःस्वरा उच्चस्वरेण अव्यक्तदीनस्वरमुच्चारयन्तः (चिति) तिष्ठन्तीति ॥ ११ ॥ -
म
'टीका- 'सया' सदा-सर्वदा 'जलं नाम' ज्जल अतिशयेन दीप्यमानम् अत्युष्णस्थानमस्ति तत्स्थानम्, न अल्पम् अपि तु 'मह' मइत् - अतिशयेनोन्नतमस्ति तत् स्थानम् | 'निहं' निहं निहन्यन्ते प्राणिनः कर्मवशाद यस्मिन् तन्निहम आघातस्थानं नारकजीवानां प्राणिनाम् नरकस्थानमित्यर्थः, 'जंसी' यस्मिन् स्थाने 'अगणी अaar' अग्निरकाष्ठः- काष्ठादीन्धनमन्तरेणैवाऽग्निः 'जलतो' ज्वलन - देदीप्यमानः उष्णरूपश्वाद, विनैव काष्ठं यत्राऽग्निः प्रज्वलति, तत्राऽग्नौ । उस नरक में बांधे हुए वे 'अरहस्तरा - अरहस्वराः' दीन चिल्लाते हुए 'थिति - तिष्ठन्ति' रहते हैं ॥ ११ ॥
अन्वयार्थ - सदैव जलता हुआ एक बडा प्राणियों के घात का स्थान है । उस स्थान में काष्ठों के विना ही अग्नि जलती रहती हैं । क्रूरकर्मा और दीर्घकालीन स्थिति वाले नारक बहुत समय तक वहां
दिये जाते हैं और वे ऊंचे स्वर से आक्रन्दन करते हैं ॥ ११ ॥ टीकार्थ- सदा देदीप्यमान एक अत्यन्त उष्ण स्थान है । वह स्थान छोटा नहीं, बहुत बडा है । वह कर्म के वशीभूत प्राणियों के घात का स्थान हैं । उस स्थान में काष्ठ आदि ईंधन के बिना ही सदा निवास हरवावाजा छे 'बद्धा - बद्धाः ' ते नरम्भां मांधता तेथे 'अरहसरा - अरह'स्वरा.' दीन-ध्यायात्र-शुभे पाडतां 'चिटुंति - तिष्ठन्ति' रहे छे. ॥११॥
સુત્રા —તરકે માં નારાના ઘાત કરવા માટે એક ઘણુ જ વિશાળ સ્થાન છે, તે સદા પ્રજવલિત રહે છે. તે સ્થાનમાં કાષ્ટ નાખ્યાં વિના જ અગ્નિ પ્રજ્વલિત રહે છે. સૂરકમાં અને દીર્ઘકાલીન આયુસ્થિતિવાળા નારકોને તે સ્થાનમાં લાંબા સમય સુધી બાંધી રાખવામાં આવે છે. ખૂખ જ ઉષ્ણતાથી અકળાવાને કારણે તેઓ કરુણ આક્રંદ કર્યા કરે છે. ૫૧૧૫
ટીકા ...ત્યાં સદા આગથી દેદીપ્યમાન એક ઉષ્ણુ સ્થાન છે. તે સ્થાન ઘણુ જ મેટું છે. તે સ્થાનમાં કાષ્ઠ આદિ ધન વિના જ અગ્નિ સદા પ્રજ્વલિત રહે છે. પ્રાણાતિપાત આદિ પાપકમ કરનારા જીવાનુ તે ઘાત
सु० ५३
2