Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
HD
५३४
सूत्रकृताङ्गसूत्रे मूलम्-कोहं च माणं च तहेव मायं,
लोभं चउत्थं अझत्थ दोला। एयाणि वंती अरहा महेली,
न कुंवई पावं णे कारवेइ ॥२६॥ छाया-क्रोधं च मानं च तथैव मायां, लोभं चतुर्थ चाध्यात्मदोषान् ।
एतानि वान्त्वाऽहंन् महर्षि, नकरोति पापं न कारयति ॥२६॥ अन्वयार्थ:--(अहा महेसी) अहन्महर्षि भगवान् महावीरः (कोहं च माणं च तहेव मायं) क्रोधं च मानं च तथैव मायाम् (चउत्यं लोभ) चतुर्थ लोभम्-कपायमात्रम् (एयाणि) एवान् क्रोधादीन (अज्झस्थदोसा) अध्यात्मदोषान्-मान्तरदोषान् हैं और अनन्तचक्षु हैं अर्थात् उनका केवलज्ञान अनन्त -अविनाशी है। भगवान् इन सब विशेषगों से सम्पन्न हैं ॥२५॥ 'कोहं च माणं च' इत्यादि।
शब्दार्थ-'अरहा महेली अरहन्महविः' अरिहंत महर्षि ऐसे श्री महावीर स्वामी 'कोहं च माणं च तहेव माय-बोधं च मानं च तथैव मानम् ' क्रोध मान और माया 'चउत्थं लोनं-चतुर्थ लोभम् ' तश चौथा लोभ 'एयाणि--एतानि' इन क्रोधादिरूप 'अज्झत्थ दोसाअध्यात्मदोषान्' अध्यात्म-अपने अंदर के दोषों को 'वंता-वान्त्या' त्यागकर के 'ण पावं कुबइ-न पापं करोनि' पार करते नहीं है 'ण कारवेह-न कास्यति' और पापको करवाले नहीं हैं ॥२६||
એટલે કે તેમનું કેવળજ્ઞાન અનન્ત (અવિનાશી) છે ભગવાન મહાવીર આ સઘળાં વિશેષણથી સંપન્ન છે. રિપા , .
- "काहं च माण च” त्य.8। Avate='अरहा महेसी-अरहन्महर्षिः' भरित महर्षि वा श्री महावीर स्वामी कोह'च माणं च तहेव मायं-क्रोध च मान च तथैव मायाम्' अध, मान, 'सले माया 'चउत्थं लोय-चतुर्थ लोभम्' तथा ये थे। सोम 'एयाणि-एनानि'
मा धा३ि५ 'अज्झत्थ दोसा-अध्यात्मदोषान्' : मध्यात्म-मर्थात् पातानी . मन होषात 'वता-बान्त्वा' त्यारीत ‘ण पाव कुबई-न पाप करोति' पा५४२तानथी 'ण कारवेइ-न कारयति' भने ५.५ ४२वतानथी ॥ २६ ॥
।