Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६५०
सूत्रकृताङ्गसूत्रे.
अन्वयार्थ :- ( पुढवी य) पृथिवी च (आऊ अगणी य चाऊ) आप: अग्निश्व वायुः (तणरुक्खवीया य तसा य पाणा) तृणानि - कुशकाशादीनि, वृक्षाः - आम्रादयः बीजानि - यवादीनि च त्रसः द्वीन्द्रियादयः च माणाः प्राणिनः, (जे अंडया) ये चाण्डजाः शकुनिप्रभृतयः (जे य जराउपाणा) ये च जरायुजाः - गर्भचर्मजाः प्राणाः (जे संसेयया) ये च संस्वेदजाः - यूका मत्कुणादयः (जे रसयाभिदाणा) ये च रसजाभिधानाः - विकृतस्तुषु जाताः, (एयाई कायाई पवेइयांई) एते पृथिव्यादयः कायाः जीवनिकायाः प्रवेदिताः कथिताः (एएस) एतेषु पृथिवीकायादिषु (सायं जाणे) सातं सुखं जानीहि ( पडिलेह) मृत्युपेक्षस्त्र सूक्ष्मरीत्या विचारय (ऐण कारण य आयदंडे ) एतैः कायै ये आत्मदण्डाः एतान् विनाश्य ये आत्मानं स्व' और उसे सूक्ष्म रीतिले विचारो 'एएण कारण य आयदंडे - एतैः कायैः ये आत्मदण्डाः' जो उक्त प्राणियों का नाश करके अपने आत्मा को दंड देते हैं वे 'एएस य विपरियातुर्विति एतेषु च विपर्यासमुपयान्ति' इन्हि प्राणीयों में जन्म धारण करते हैं ॥ १-२ ॥
अन्वयार्थ - पृथ्वी, पानी, अग्नि, वायु, कुश काश आदि तृण, आम्र आदि वृक्ष, यव आदि बीज, द्वीन्द्रिय आदि स प्राणी पक्षी आदि अण्डज, जरायुज, जूं खटमल आदि संस्वेदज और रसज अर्थात् बिगड़ी सड़ी वस्तुओं में उत्पन्न होने वाले जन्तु, यह सब सर्वज्ञों द्वारा जीवनिकाय कहे गए हैं। इन सब पृथ्वीकाय आदि में साता को जानो, सूक्ष्म रीति से विचार करो। इन जीवों का घात करके जो अपनी સુખની ઇચ્છા लग 'पहिलेह - प्रत्युपेक्षस्त्र' અને તેને સૂક્ષ્મ રીતે विथारे। 'ऍपण कारण य आयदंडे - एतैः कायैः ये आत्मदण्डाः' थे। ५२ डेल प्रथियोनी नाशरीने चोताना आत्माने इंडियाचे हे, तेथे 'एएस य विपरिया सुविति - एतेषु च विपर्यामुपयान्ति' सान आडियोभां मन्मधारय रे छे. ॥। १८२ ॥
सूत्रार्थ - पृथ्वी, पाथी, अग्नि, वायु, कुश माहि पृष्ठ; मात्र साहि વૃક્ષ, જવ આદિ બીજ) દ્વીન્દ્રિય આદિ ત્રસ જીવે, પક્ષી આદિ અંડજ જરાયુજ, જૂ, માકડ આદિ સસ્વેદજ, અને રસજ એટલે કે મગડી ગયેલી કે સડી ગયેલી વસ્તુઓમાં ઉત્પન્ન થતાં જન્તુએ, આ અધાને સજ્ઞો દ્વારા જીવનિકાય કઙેવામાં આવેલ છે. પૃથ્વીકાય આદિ સમસ્ત જીવામાં સાતાને જાણેા–એટલે કે તે સઘળા જીવને સુખ ગમે છે, એ વાતને સૂક્ષ્મ રીતે વિચાર કરો જે લાકો આ જવાના ઘાત કરે છે, તે પેાતાના આત્માને