Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५७,
मयार्थबोधिनी टीका प्र. श्रु. अं. ७ उं. १ कुशीलवतां दोषनिरूपणम्
इत्थंभूतो विवेकविकलः वाले = बाल इव बालः यस्यामे केन्द्रियादिषु यत् प्राणिउपमर्दकारिकर्म 'कु' करोति स तेनैव कुत्सितकर्मणा 'मिज्जा' म्रियते -हिंस्यते । यदा तेनैव कर्मणा म्रियते खड्गादिना परिच्छिद्यते । एकेन्द्रियादिकजीवविनाशकारी, तारवेव जातिषु जायते म्रियते च । तदनु सस्थावरादिषु बहुशः उत्पद्यं तत्रैव चनुर्गतिषु जन्ममरणं करोति न संसारपारमेति ॥ ३ ॥ क्रूरकर्मकारिणः स्थितिं वर्णयति- 'अस्सिच लोए' इत्यादि । मुकम् - अस्सिच लोए अदुवा परत्था सयग्गसो वा तह अन्नहा वा । संसारमावन्न परं परं ते बंधति वेदंति य दुन्नियाणि ॥ १४ ॥ छाया - अस्मिन लोके अथवा परस्तात् शताग्रशो वा तथा अन्यथा वा । संसारमापन्नाः परं परंते बध्नन्ति वेदयन्ति च दुर्नी तानि ॥ ४ ॥
-
1
शय क्रूर कर्म करने वाला वह अज्ञानी जीव अपने ही किये कुकृत्यों से (पापों से मारा जाता है ।
तात्पर्य यह है कि जो जीव जिस एकेन्द्रिय आदि के जीवों का घात करता है वह उसी जाति में उत्पन्न होकर घात को पाता है मारा जाता है | तपश्चात् स और स्थावगे में वारंवार उत्पन्न होकर जन्म मरण करता रहता है। ऐसा हिंसक जीव संसार से पार नहीं हो पाता | ३| क्रूर कर्म करने वाले की स्थिति का वर्णन करते हुए कहते हैं'अस्ति च लोए' इत्यादि ।
S
शब्दार्थ - ' असि च लोए अदुवा परस्था-अस्मि च लोके अथवा परस्तात्' इसलोक में अथवा परलोक में वे कर्म अपना फल देते हैं
તેા રહે છે. અતિશય ક્રૂર કર્યું કરનારા અજ્ઞાની જીવો પાતે કરેલા કુકૃત્યોને ४२] डौंडित थाय छे (छेइन, लेहन, भार, ड्रेट आहि वेहनाओ सहन य मेरे छे) अथवा थाया रे छे.
તાપ એ છે કે જે જીવ એકેન્દ્રિય આદિ જીવોની હત્યા કરે છે, જીવ એજ જાતિમાં ઉત્પન્ન થઇને પેાતાના ઘાત થતા અથવા પેાતાની હત્યા થવાના અનુભવ કરે છે. ત્યાર બાદ ત્યાંથી મરીને ત્રસ અને સ્થાવરામાં વારવાર ઉત્પન્ન થઈને જમસરણ કરતા રહે છે. એવો હિંસક જીવ સંસારને પાર કરી શકતા નથી. ાગાથા ગા
ક્રૂર કર્યાં કરનાર જીવની કેવી હાલત થાય છે, તેનું વધુ ન કરતા,સૂત્ર२ - 'अस्थि' च लाए' इत्याहि
शब्दार्थ' - 'असि च लोए अदुवा परत्था - अस्मिं च लोके अथवा परस्तात्' આ ‘લેકમાં અથવા પરલેાકમાં એકમ પેાતાનુ ફળ કરનારને આપે છે..