Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
.
५५६
सूत्रकृतास्त्र ____अन्वयार्थ-(अस्सि च लोए अदुवा परस्था) अस्मिन् लोके अथवा परस्तात् पर.. लोके कर्म स्वफलं ददाति (सपग्गसो वा तह अन्नहा वा) शताग्रशो वा तथा अन्यथा वा-एकस्मिन् एव जन्मनि अनेकजन्मनि वा (संसारमावन) संसारमापन्नास्ते (परं परं) परं परम्- उत्कृष्टात्युत्कृष्टं (दुनियाणि) दुनी तानि-दुष्कृतानि (बंधंति), य वेदति) वध्नन्ति च वेदयन्ति-ताश कर्मबन्धनं कुर्वन्ति तत्फलं चानु अवंतीति ॥४॥
टीका-'पिस्सि च लोए' अस्मिंश्च लोके-यानि अशुभकारि कर्माणि तानि अस्मिन्नेव भवे फलं ददति । 'अदुवा' अथवा परस्तात्-परस्मिन् जन्मनि नरकादि दुर्गतौ तानि कर्माणि फलं ददति । 'सयग्गसो वा तह अन्नहा वा' शवाग्रशो वा, 'सयग्गसो वा तह अन्नहा वा-शतायशो वा तथा अन्यथा वा वे एक जन्ममें अथवा सेंकडोंजन्मों में फल देते हैं। जिसप्रकार वे कर्म किये गये हैं उसी प्रकार अपना फल देते हैं अथवा दूसरे प्रकार से फल देते हैं 'संसारमावन्न ते-संसारमापन्नास्ते' संसारमें भ्रमण करते हुए वे कुशील जीव 'परं परं-परं परम्' अधिक से अधिक 'दुन्नियाणि-दुर्नी' तानि' दुष्कृत्यों को अर्थात् पापकर्म को 'बंधंति य वेदंति-बध्नन्ति च वेद यन्ति' बांधते हैं और अपने पापकर्मका फल भोगते हैं॥४|| ___ अन्वयार्थ--इल लोक में अथवा परलोक में कर्म अपना फल देता है। एक जन्म अथवा अनेक जन्मों में संसार को प्राप्त हुए वे जीव उत्कृष्ट से अति उत्कृष्ट पापों का बन्ध करते हैं और वेदन करते हैं।४।
'टीकार्थ-इस लोक अर्थात् इस अव में जो अशुभ कर्म उपार्जित" किये गये हैं, वे इसी भव में अपना फल देते हैं अथवा परलोक में 'सयजसो वा तह अण्णहा वा-शताग्रशो वा तथा अन्यथा वा' तो मे જન્મમાં અથવા સેંકડો જન્મમાં ફલ આપે છે. જે રીતે તે કર્મ કરવામાં આવેલ છે. એ જ રીતે ફળ આપે છે. અથવા બીજી રીતે ફળ આપે છે. 'संसारमावन्न-संसारमारन्नास्ते' ससारमा भ्रम रतसवा अशी छ। 'परं परं-पर परम्' वधारेमा धारे दुन्नियाणि-दुनीतोनि' त्याने अर्थात् पा५४मन 'बंधति य वेदंति-बध्नन्ति च वेदयन्ति' मांधे छ भने यातना પાપ કર્મ નું ફળ ભેગવે છે. ૫ ૪
સૂત્રાર્થ-કર્મ પિતાનું ફળ આ લેકમાં કે પરલોકમાં આપે છે. સંસા૨માં ભ્રમણ કરતા જીવો એક જન્મમાં અથવા તો અનેક જન્મોમાં એક, . એકથી ચડિયાતાં પાપને બન્ધ કરે છે અને વેદન કરે છે. પાકા :
साथ-सासमा भेटले, भासभा २, मशुम.भानु 64 ર્જન થયું હોય, તેનું ફળ આ ભવમાં જ મળે છે, એવી કઈ વાત નથી.