Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ७ उ.१ कुशोलवता दोषनिरूपणम् . १४६' मूलम्-पुढवी य आऊ अगणी य वाउ,'
तणरुक्ख बीया य तसा य पाणा।। जे अंडया जे य जराउ पाणा,
संवेयया जे रसथाभिहाणा ॥१॥ एयाइं कायाइं पवेइयाइं, एएसु जाणे पडिलेह सायं । एएण काएण य आयदंडे, एएसु या विप्परियासुविति॥२॥ छाया-पृथिवी चाऽऽपश्चाऽग्निश्च वायुः तृणवृक्षवीजाश्च त्रसाचपाणाः ।
येऽण्डजा ये च जरायुजाः प्राणाः संस्वेदजा ये रसजाभिधानाः ॥१॥ एते कायाः प्रवेदिताः एतेषु जानीहि मत्युपेक्षस्त्र सातम् ।
एतैः काय यें आत्मादण्डा एतेषु च विपर्यासमुपयान्ति ॥२॥ शब्दार्थ-'पुढवी य-पृथिवी च' पृथिवी 'आउ अगणी य वाऊआपः अग्निश्च वायुः जल, अग्नि, और वायु 'तणरुक्खधीया य तसा. य पाणा-तृणवृक्षवीजाश्च साश्च प्राणाः' तृण, वृक्ष, बीज और त्रस. प्राणी 'जे अंडयायेचाण्डजाः' तथा जो अण्डज 'जे य जरा पाणायेच जरायुजाः प्राणा:' और जरायुज प्राणी है 'जे संसेयया ये च संस्वेदजाः, तथा जो संस्वेदज एवं 'जे रसयाभिहाणाये च रसजाभिधाना' जो विक्रिया वाले रससे उत्पन्न होने वाले प्राणी है 'एयाई कायाई पवेड्याई-एते कायाः प्रवेदिताः' इन सबों को सर्वज्ञने जीवका पिण्ड कहा है 'एएसु-एतेषु' इन पृथिवीकाय आदिकों में 'सायं जाण-सातं जानीहि सुख की इच्छा जानो 'पडिलेह-प्रत्युपेक्ष.
शहाथ-'पुढवी य-पृथिवी च' पृथ्वी 'आउ अगणी य वाऊ-आपः अमिश्च वायुः' ra, AA अले वायु 'तणरुखबीया य तमा य पाणा-तृण वृक्षबीजाश्च प्रसाश्च प्राणाः' तय, वृक्ष, भी मन उस प्राधा 'जे अंडया-ये चाण्डजा' तथा न्य। ११ मते 'जे य जराउ पाणा-ये च जरायुजाः प्राणाः' २ १२१ युन पाए छ, 'जे संसेवया-ये च संस्वेदजाः' तथा सो सरह तथा जे रसयाभिहाणाः-ये च रसजाभिधानाः' मा २सथी G५न्न वा प्राणियो छ 'एयाई कायाई पवेइयाई-एते कायाः प्रवेदिताः' मामधाने सपने- ना (६४७८ छे. 'एएसु-एतेपु' मा पृथ्वीय विजेरेमी 'साय जाण-मातं जानीहि