Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समार्थबोधिनी टीका प्र. श्रु. अ. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् ५६७ मूलम् - किरियांकिरियं वेणइयाणुवायं,
अण्णाणियाणं पडियच्च ठाणं ।
से सव्वायं इति वेयेइत्ता,
उवट्टिए संमदीहरायं ॥२७॥
छाया - क्रियाक्रिये चैनयिकाSनुवाद, मज्ञानिकानां प्रतीत्य स्थानम् । स सर्ववादमिति वेदविश्वा, उपस्थितः संयमदीर्घरात्रम् ॥२७ अन्वयार्थः -- (करियाकिरियं) क्रिवाऽक्रिये - क्रियावाचक्रियावादिमतम् (वेणइयाणुवा) वैनयिकानुवाद - मतम् (श्रणाणियाणं) अज्ञानिकानाम् ( ठाणं) स्थानं
'किरिया करियं' इत्यादि ।
शब्दार्थ - 'किरिया किरियं-क्रियाऽक्रिये' क्रियावादी क्रियावादी अक्रियावादी मतको तथा 'वेणयाणुत्रायं वैनयिकानुवाद' विनयवादी के कथनको तथा 'अण्णाणियाण-अज्ञानिकानाम्' अज्ञानवादियों के 'ठाणं - स्थानम्' मतको 'पडियच्च प्रतीत्य' जानकर 'से इति - स इति ' वे वीर भगवान् इसप्रकार 'सन्ववायं सर्ववादस्' सब वादियों के मतको 'वेत्ता - वेदयित्वा' जानकर के 'संजमदीहरायं - संपमदीर्घरात्रम्' जीवन भरके लिये 'उचट्टिए उपस्थितः' स्थित हुए हैं ||२७||
अन्वयार्थ - क्रियावादियों के, अक्रियावादियों के, वैनयिकों के तथा अज्ञानवादियों के छत को जान कर इस प्रकार से सभी वादों को जान कर भगवान् महावीर जीवनपर्यन्त संवन में स्थित रहे ||२७||
" किरिया किरियां " त्याहि
शब्दार्थ' - 'किरिया किरिया - क्रियाऽक्रिये' प्रिया नाही अने अडियावादीना भतने तथा ‘वेणइयाणुत्राय - वैनयिकानुवादस्' विनयवाहिना स्थनने तथा 'अण्णाणि याणं-अज्ञानिकानाम्' अज्ञानवाहियांना 'ठ'णं - स्थानम् ' भतने 'पडियच्च - प्रतीत्य' लगीने 'से इति - स इति ' ते वीर भगवान् मा प्रभा 'सव्ववायं - सर्ववादम्' धान वाहियाना भतने 'वेदइत्ता - वेदयित्वा' लखीने 'सजमदीहराय - संयमदी. घेरात्रम्' सौंपूर्भु' लवनपर्यन्त 'उवट्टिए उपस्थितः ' स्थित २डया हे ॥ २७ ॥ સૂત્રા—ક્રિયાવાદીઓના, અક્રિયાવાદીઓના, જૈનિયકાના અને અજ્ઞાનવાદીઓના મતને જાણીને, આ પ્રારે સઘળાવ દેશના સ્વરૂપને જાણી લઈને, ભગવાન્ મહાવીર જીવનપર્યન્ત સયમની આરાધનામાં અવિચલ રહ્યા
હતા માર્ણા
सु० ६५