Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ,५४५
भगवान् महावीर स्वामी स्वकीयाऽष्टविधकर्माऽपनेतुं स्त्रिया रात्रिभोजनं च- परित्यक्तनान् । तथा तदैव स्वयं तपसि प्रवर्त्तमानः इहलोकपरलोको. स्वरूपतोहेतुतश्च परिज्ञाय, सर्वाण्यपि सावधकर्याऽनुष्ठानानि परित्यक्तवानिति ॥२८॥., __ अथेदानीं सुधर्मस्वामी तीर्थकृतां गुणान् सम्यक् कथयित्वा, शिष्यानुपदि. शति-'सोचा य धम्म' इत्यादि । मूलम्-लोडेचा य धम्मं अरहतालियं,
समाहियं अटपओवसुद्धं ।। तं लदहाणा र जणा अणाऊं, इंदा व देवाहिव आगमिस्लंति॥२९॥
त्तिबेमि॥ छाया-श्रु-वा च धर्ममहद्भाषितं, समाहितमर्थपदोषशुद्धम्। : तं श्रधानाश्च जना अनायुम, इन्द्रा इव देवाधिपा अगमिष्यन्ति ॥२९॥
___इति ब्रवीमि। तात्पर्य यह है कि भगवान महावीर स्वामी ने अपने आठ प्रकार के कर्मों को दूर करने के लिए स्त्री सेवन का तथा रात्रिभोजन का त्याग किया। निरन्तर तप में उद्यत रहे । इहलोक और परलोक.को स्वरूप और कारणों से जान कर समस्त सावद्यव्यापारों का परित्याग कर दिया ॥२८॥
सुधर्मा स्वामी तीर्थकर भगवान के गुणों का सम्यक कथन करके अघ शिष्यों को उपदेश देते हैं-'सोच्चा य धम्म' इत्यादि...
शब्दार्थ-'अरहंतभासियं-अर्हद्भाषितम्' श्री अरिहंत देव के द्वारा कथित 'समाहितं-समाहितम्' युक्तियुक्त 'अपओवसुद्धं-अर्थ
તાત્પર્ય એ છે કે ભગવાન્ મહાવીર સ્વામીએ પિતાનાં આઠ પ્રકારના કર્મો ક્ષય કરવા માટે રાત્રિભોજન, સ્ત્રીસેવન આદિ સાવદ્ય કાચને ત્યાગ કર્યો તથા નિરન્તર તપસ્યા કર્યા કરી. તેમણે આ લોક અને પરાકના
સ્વરૂપને તથા કારણેને જાણ લઈને સમસ્ત સાવદ્ય વ્યાપારને પરિત્યાગ કરી નાખ્યા હતા. ૨૮
મહાવીર પ્રભુના ગુણનું સમ્યક્ પ્રકારે કથન કરીને. સુધમાં સ્વામી પોતાના શિષ્યને આ પ્રમાણે ઉપદેશ આપે છે. “सोच्चा य धम्म" त्याहि__vat:-'अरहंतभासिय-अर्हदु । भाषितम्' श्री मति ३१ - वामां मात 'समाहित-समाहितम्' युति युटत 'अपओवसुद्ध-अर्भपदोपर