Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
... सूत्रकृतासूत्रे 'यथा धेलुसहस्रेषु वत्सो धावति मातरम् ।
एबमात्मकृतं कर्म,करिमनुधावति ॥१॥ येन जीवेन यादृशं कर्म वर्तमानभवे, कृतं तत् कर्म परभवे तमेव पुरुष प्राप्नोति स्वकृतकर्मणः फलं स्वयमेव भुङ्क्ते इति भावः ॥२३॥ .. मूलम्-एयाणि सोचा लरगाणि धीरे न हिंसए किंचण सवलोए। __. गंतदिट्ठी अपरिग्गहे उ बुझिंज लोयस्स वसं न गच्छ।२४। __ छाया-- एतान् श्रुत्वा नरकान् धीरो न हिंस्याकंचन सर्वलोके।
एकान्तदृष्टिरपरिग्रहस्तु बुद्ध्येत लोकस्य वशं न गच्छेत् ।।२४॥ - को भोगते हैं, कहा भी है-'यथा धेनुसहस्रेषु' इत्यादि ।
जैसे हजारों गायों में से बछड़ा अपनी माता को पहचान कर उसी के पास जाता है, उसी प्रकार अपने किये कर्म अपने को ही फल देता है।
तात्पर्य यह है कि जिस जीव ने जैसा कर्म किया है वह वर्तमान 'भव में अथवा पर लव में वैसा ही फल भोगता है ॥२३॥
'एयाणि लोच्चा' इत्यादि।
शब्दार्थ-धीरे-धीरः' धीर पुरुष 'एयाणि नरगाणि-एतान् नर"कान्' इन नरकों को 'सोच्चा-श्रुत्या' सुनकर 'सव्वलोए-सर्वलोके'
मस लोक में 'चिण-कंचन' किसी प्राणी की 'न हिंलए-न हिंस्पात' हिसा न करे किन्तु 'एगंतदिट्ठी-एकान्तदृष्टिः' सर्व जीवादितत्वों में विश्वास रखता हुआ 'अपरिग्गहे उ-अपरिग्रहस्तु' परिग्रह से रहित
જેવી રીતે હજારો ગાના સમૂડમાંથી પણ વાછડું પોતાની માતાને એ ળખી લઈને તેની જ પાસે જાય છે, એ જ પ્રમાણે પિતે કરેલું કર્મ પિતાને જ ફળ દે છે. એટલે કે કરેલા કર્મનું ફળ જીવને અવશ્ય ભેગવવું જ પડે છે.?
તાત્પર્ય એ છે કે જેવું જીવે જે કામ કર્યું હોય એવું જ ફળ તેને વર્તમાન ભવમાં અથવા પરભવમાં ભેગવવું જ પડે છે. ૨૩ ___'एयाणि सोच्चा' इत्यादि
शा-'धीरे-धीरः' धीरपुरुष 'एयाणि नरगाणि-एतान् नरकान्' मा न२. हीने मोच्चा-श्रुत्वा' सामजी 'सव्वलोए-सर्वलोके' मा मा 'किंचणकंचन ५ प्राधीनी 'न हिंसए-न हिंस्यान्' हिंसा ना ४३ ५२न्तु 'एगंतदिली-एकान्तहष्टि.' ५५ विगरे chi AALA रामने 'अपरिग्गहे उ--