Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५५०
सूत्रकृताङ्गसूत्रे नरकस्वरूपान् तत्तत्कारणानि च शास्त्रतो ज्ञात्वा, इह लोके करयापि त्रसस्यापरादिपाणिविशेषस्य हिंसां न कुर्यात् । किन्तु तीर्थकरोदितजीवादितस्वजाते श्रद्धां कृत्वां संयम पालयेदिति ॥२४॥ मूलम्-एवं तिरिक्खे मणुयामरसु चतुरंतऽणतं तयणुविवागं। से सहमेयं इति वेदेइत्ता कखेज कॉलं धुयमायरेज ॥२५॥
त्तिबेमि॥ ॥ इति नरयविभत्ती नाम पंचसज्झयणं समन्तं ॥ छाया-एवं तिर्यक्षु मनुनामरेपु चातुरन्तमनन्तं तदनु विपाकम् ।
स सर्वमेतदिति विदित्वा कांक्षत कालं ध्रुश्माचरेदिति ब्रवीमि ॥२५॥
॥ इति नरकविभक्तिनामकं पञ्चममध्ययनं समाप्तम् ।। में स्थित किसी भी त्रस अथवा स्थावर प्राणी की हिंसा न करे, किन्तु तीर्थंकरों द्वारा प्ररूपित जीवादि तत्वों पर श्रद्धा रखता हुआ संयम को-पालन करे ॥२४॥ 'एवं तिरिक्खे' इत्यादि।
शब्दार्थ-एवं-एचम्' इसी प्रकार नारक के जैसे 'तिरिक्खे-तिर्यक्षु' तिर्यञ्च 'मणुशामरेलु-मनुजाऽमरेपु' मनुष्य और देवताओं में भी 'चतुरंतऽणं तं-चातुरन्तमनन्तम्' चार गनिवाले और अनन्त ऐसे संसार को तथा 'तयणुविधाग-तदनु विपाकम्' उनके अनुरूप विपाक को जाने 'स-स' वह बुद्धिशाली पुरुष 'एयं-एतत्' इल 'सव्वं-सर्वम्' स्प बातों
સુનિએ નરકના સ્વરૂપને જાણીને તથા નરકમાં ઉત્પત્તિ કરાવનારા ભિન્ન ભિન્ન કારને શાસ્ત્રોના આધારે જાણી લઈને, લેકમાં રહેલા કોઈ પણ ત્રસ અથવા સ્થાવર પ્રાણીની હિંસા કરવી જોઈએ નહીં, પરંતુ તેણે તીર્થકર દ્વારા પ્રરૂપિત જીવાદિ ત પર શ્રદ્ધા રાખીને સંયમનું પાલન કરવું જોઈએ. મારા
‘एवं तिरिक्खे' ध्या
शहाथ-एवं-एवम्' 2411 घरे ना२४नी म 'तिरिक्खे-तिर्यक्षु' तिय" 'मणुयामरेसु-मनुजाऽमरेपु' मनुष्य भने हेक्तासामा ५ चतुरंतऽणतंचातुरन्तमनन्तम्' यातिवाा मने मन त मेवा ससारने तथा 'तयणुध्वियागंतदनु विपाकम्' तमना मनु३५ विपाने वाले, 'स-सः' ते भुद्धिशाली ५३५