Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११
५८.
सूत्रकृताङ्गसूत्रे अथ वृक्षादिदृष्टान्तेन पुनरपि भगवत स्तीर्थ करस्य स्तुतिमेवाह-- , _ 'रुक्खेमु' इत्यादि। मूलम्-रुकखेसु णाए जह सामली वा,
जस्ति रति वेययंति सुवन्ना। .. वणेसु वा गंदण माह से?',
नाणेण सीलेण य सुइपन्ले ॥१८॥ छाया-वृक्षेषु ज्ञातो यथा शाल्मली वा यस्मिन् रति दयन्ति सुपर्णाः।
वनेषु दा नन्दनमाहुः श्रेष्ठ ज्ञानेन शीलेन च भूतिप्रज्ञः ॥१८॥ दृष्टान्त के द्वारा पुनः भगवान महावीर की स्तुति कहते हैं'रुखेनु' इत्यादि।
शब्दार्थ-'जह-यथा' जैसे 'सक्खेतु-वृक्षेषु' वृक्षों में 'णाए-ज्ञात' जगत्प्रसिद्ध 'लाभलीवा-शाल्मली' लेबल वृक्ष है 'जस्हि-यस्मिन्' जिस वृक्ष पर 'लुबला-सुपर्णाः पर्ण लोग अर्थात् भवनपति विशेष 'रईरति आनन्द का 'वेश्या -वेदधान्ति अनुभव करते हैं 'वणेलु वा गंदणं सेटमाहु-बनेषु वा नन्दनं श्रेष्ठम् भाहुः तथा जैसे वनों में सबसे श्रेष्ठ नन्दन बन्न को कहते हैं 'नाणेण लीलेश य पन्ने-ज्ञानेल शीलेन च भूतिप्रज्ञः' इली प्रकार ज्ञान और चारित्र के द्वारा उत्तम ज्ञानी भगवान् महावीर स्वामी को श्रेष्ठ कहते हैं ॥१८। - “સૂત્રકાર બીજા દેશો દ્વારા મહાવીર પ્રભુની સ્તુતિ કરે છે'खेमु' त्याहि. . Aण्टा-'जह-यथा' २ प्रमाणे 'रुखेपु-वृक्षेपु' वृक्षामा ‘णाए-ज्ञात्तः'
प्रसिद्ध 'सामली वा-शामली वा' से।स२ नास वृक्ष छे. 'जस्ति-यस्मिन्' २.वृक्ष.५२ 'सुवन्ना-सुपर्णाः' सु मारे अर्थात् सपनपति विशेष 'रइं-रति' मान हनी 'वेययइ-वेदयन्ति' अनुल ४२ छे. 'वणेसु वा गंदणं सेट माहु-वनेषु वा नन्दन श्रेष्ठम् आहुः' तया रेस पनामा नन्नवनने सौथी उत्तम ४ छे. से प्रभारी 'नाणेण सीलेण य भूइपन्ने-जानेन शीलेन च भूतिप्रनः' ज्ञान मन ચારિત્રદ્વારા ઉત્તમ જ્ઞાનવાળા એવા ભગવાન મહાવીર સ્વામીને સર્વથી શ્રેષ્ઠ કહેવામાં આવે છે. ૧૮