Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ६ उ.१ भगवतो महावीरस्यं गुणवर्णनम् ५०९ '
अन्वयार्थ:-(जह) यथा-(रुक्खेसु) वृक्षेषु (गाए) ज्ञातः-प्रसिद्धः (सामली वा) शाल्मली-वृक्षः (नस्सि) यस्मिन् वृक्षे (सुन्ना) सुपर्णाः-भवनपतिविशेपाः (रई) रतिमानन्दम् (वेययंति) वेदयन्ति-अनुभवन्ति (वसु वा गंदणं सेहपाहु) वनेषु वा नन्दनं-तुम्न मकवनं श्रेष्ठं प्रधानमाहु:-कथयन्ति, तथैव (नाणेण सीलेण य भूइपन्ने) ज्ञानेन-केवलज्ञानेन शीलेन यथाख्यातचारित्रेण भगवान् महावीरो भूतिप्रज्ञा-श्रेष्ठ इति ।।१८॥ ___टीका-(मह) यथा (रूकखेसु) क्षेषु मध्ये (गाय) ज्ञात. प्रसिद्धो लोके देवकुरुषु स्थितः (सामली) शाल्मली नामा वृक्षः प्रतिष्ठिना श्रेष्ठ इति यावत् । तस्य-शाल्मलीवृक्षस्य सर्वश्रेष्ठताकारणं दर्शयति-(अस्ति) यस्मिन् शाल्मलीनाम के वृक्षे (सुबन्ना) सुपर्णाः-भवनातिविशेषाः (ति) रतिमानन्दम् (वेययंति) वेदयन्ति अनुभवन्ति । यथा वा-(वणेसु) भद्रशाल नौमनपण्ड करनेषु मध्ये (णंदणं) नन्दनं तन्नामक वनम् (सेटुं) श्रेष्ठम्-देवानां क्रीडास्थानम् (आहु) आहुः कथयन्ति, तथैव-(भृइपन्ने) भूतिप्रज्ञः प्रवृद्धज्ञानः भगवान् तीर्थकरः ___ अन्वयार्थ जैले वृक्षों में शाल्मली वृक्ष प्रसिद्ध है, जिसके ऊपर सुसुपर्णकुमार जाति के भवनपति रति की अनुभूति करते हैं। जैसे वनों में नन्दनवन प्रधान कहा जाता है, उसी प्रकार ज्ञान और शील में भगवान महावीर श्रेष्ठ हैं ।।१८॥
टीका-जैसे वृक्षों में देवकुरु क्षेत्र में स्थित शाल्मली नामक वृक्ष सर्वश्रेष्ठ है, प्रसिद्ध है, क्योंकि उस वृक्ष पर सुपर्णकुमार नामक भवनपति देव आनन्द का अनुभव करते हैं । अथवा जैले भद्रशाल सौमनस पण्डक आदि समस्त बनों में नन्दनवन सर्वोत्तम है-देवों का क्रीडास्थान है, ऐसा कहा जाता है, उसी प्रकार भूतिप्रज्ञ (जीवरक्षा की
સૂત્રાર્થ-જેવી રીતે વૃક્ષમાં શ.૯મલી વૃક્ષ પ્રખ્યાત છે, અને વનમાં નન્દનવન સર્વોત્તમ છે, એ જ પ્રમાણે જ્ઞાન અને શીલમાં મહાવીર પ્રભુ શ્રેષ્ઠ છે. ૧૮
ટીકાર્થ–દેવકુરુ ક્ષેત્રમાં શામલી નામનું જે વૃક્ષ થાય છે, તેને સર્વશ્રેષ્ઠ વૃક્ષ ગણવામાં આવે છે, કારણ કે તે વૃક્ષ પર સુપર્ણકુમાર નામના ભવનપતિ દેવ આનંદ અનુભવે છે. અથવા જેમ ભદ્રશાલ. સૌમનસ. પંડક આદિ સમસ્ત વનમાં નન્દનવન સર્વોત્તમ છે, કારણ કે તે દેનું કીડાસ્થાન ગણાય છે, એ જ પ્રમાણે ભૂતિપ્રજ્ઞ (જીવ રક્ષાની બુદ્ધિવાળા) ભગવાન્ મહાવીર