Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृताङ्गसूत्रे.
( णाणेण ) ज्ञानेन - केवलेन च (सीलेण) शीलेन - यथाख्यातचारित्रेण श्रेष्ठःप्रधानः । यथा सर्व वृक्षेषु मध्ये देवकुरु व्यवस्थित देवताक्रीडास्थानत्वेन शाल्भठी वृक्षः श्रेष्ठः, श्रेष्ठ ं च नन्दन बनानाम् । तथा सर्वेभ्यो ज्ञानशीलाभ्यां भगवान महावीरः श्रेष्ठ इति भावः ॥ १८ ॥
५१०
1
मूलम् - थणियं व लोण अणुत्तरे उ, चंदोवे ताराण महाणुभावे । गंधेसुं वा चंदर्ण माह सेडें, एवं मुंणीणं पडिन्न माहु। १९ । छाया - स्तनितमिव शब्दानामनुत्तरं तु चन्द्र इव ताराणां महानुभावः । गन्धेषु वा चन्दनमाहुः श्रेष्ठ मेवं मुनीनामप्रतिज्ञमाहुः ॥ १९ ॥
बुद्धि वाले) भगवान् महावीर ज्ञान, शील और दर्शन में सर्वश्रेष्ठ हैं, क्योंकि वे केवलज्ञानी, यथाख्यात चारित्रवान् और केवलदर्शवान् हैं ।
तात्पर्य - जैसे देवकुरु क्षेत्र में स्थित शाल्मली वृक्ष देवकीड़ा का स्थान होने से सब वृक्षों में उत्तम कहा जाता है और समस्त वनों में नन्दनवन प्रधान कहा जाता है, उसी प्रकार ज्ञान, शील और दर्शन में भगवान् महावीर सब से उत्तम हैं ॥१८॥
'थणियं' इत्यादि ।
शब्दार्थ- 'सहाण - शब्दानां' शब्दों में 'थणियं स्तनितम्' मेघगर्जन 'अणुत्तरे - अनुत्तरं, प्रधान है और 'ताराणं- ताराणां ताराओं में 'महाणुभावे चंदो - महानुभावः- चन्द्रः' जैसे महानुभाव चन्द्रमा श्रेष्ठ है तथा 'गधे चंदणं सेट्टमाहु-गन्धेषु चन्दनं श्रेष्ठमाहुः' गन्धो मे जैसे
9
તેએ કેવળજ્ઞાની, યથાખ્યાત
જ્ઞાન, દર્શીન અને શીલમાં સર્વશ્રેષ્ઠ છે, કારણુ કે ચારિત્રવાન્ અને ડૅવળ દનવાન્ છે.
તાત્પર્ય એ છે કે દેત્રકુરુ ક્ષેત્રમાં ઉત્પન્ન થતુ ક્રીડાસ્થાન હાવાને કારણે જેમ સમસ્ત ક્ષેમાં શ્રેષ્ઠ કારણે જેમ નન્દનવનને સઘળાં વનેમાં શ્રેષ્ઠ ગણવામાં જ્ઞાન, દર્શીત અને શીલમાં ભગવાન મહાવીરને સર શ્રેષ્ઠ માનવામાં આવે છે ! ૧૮૫
શામલી વૃક્ષ દવેનુ ગણુ ય છે અને એજ આવે છે, એજ પ્રમાણે
"forei' Selle
शब्दार्थ - 'सहाण - शब्दानां' शब्होभां 'थणियं - स्तनितम्' भेध ना 'अणुत्तरे - अनुत्तरम्' प्रेम सर्वश्रेष्ठ छे. तथा 'ताराणं - ताराणां ' ताराभेोमां 'महाणुभावे चंदो - महानुभावः चन्द्रः' प्रेम महानुभाव मंद्रभा श्रेष्ठ हे तथा चंदणं सेट्टमाहु-गन्वेषु चन्दनम् श्रेष्ठमाद्दुः' गंधामां प्रेम यहननेो