Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५०४
सूत्रकृताङ्गसूत्रे ____टीका-'अणुत्तर अनुत्तरम्, नास्ति उत्तर:-प्रधानोऽन्यो धर्मो विद्यते यस्मात् स तमनुत्तरं धर्मम् ‘उदीरइत्ता' उदीय, उत्-मावल्येन ईयित्वा-कथयित्वा प्रकाश्य सतप्रधान धर्मम् । 'अणुत्तरं' अनुत्तरम्-सर्वाऽतिशायि 'झाणवरं' ध्यानवरम्-श्रेष्ठध्यानम् 'झिपाइ' ध्यायति । तथाहि-उत्पन्न केवलज्ञानो भगवान् योगकाले- अन्तःकरणनिरोधकाले सूक्ष्म काययोगं निरुन्धन् शुक्लध्यानस्य तृतीयभेदं सूक्ष्मक्रियम् अप्रतिपाताल गम् , तथा-समुच्छिन्नक्रियाऽपतिपातिरूपं निरुद्धयोगं चतुर्थ शुक्लध्यानभेदम्, व्युषरतक्रियमनिवृत्ताख्यं ध्यायति । तदेव दर्शयति-'मुसुक्कामुक्कं' सुशुक्लशुक्लम्, सुष्ठु शुक्लवत् शुक्लं ध्यानम् । तथा-'अपगंडसुक्कं अपगण्डशुक्ल-अपगतं गण्डग्-अपनत्यं दोषो यस्य तत् अपगण्डशुक्लम, निर्दोवरजतवत् शुभ्रम्-विपलम् , अथवा-अपगण्डम्-उदकफेनम् तत्तल्यम्। तथा-'संविदुएगंतवदातमुक्कं' शंखेन्दुश्द् एकान्तावदातशुक्लम् , ध्यानं ध्यायति । शंखश्चेन्दुश्चेति शंखेन्दू तद्वद् अवदातं स्वच्छम् , तादृशं शुक्लं
टीकार्थ-जिलसे कोई श्रेष्ट न हो ऐले सर्वश्रेष्ठ को अनुसर कहते हैं। भावान अनुत्तर धर्म का प्ररूपण करके अनुत्तर प्रशस्त ध्यान करते थे। यद्यपि सयोगकेलियों में ध्यान स्वीकार नहीं किया गया है. तथापि जब वे योग का निरोध करना प्रारंभ करते हैं तब सूक्षमकाय योग का निरोध करते समय सूक्ष्म क्रियाऽप्रतिपाति नामक शुक्ल ध्यान का तीसरा भेद ध्याते हैं और योग का निरोध होजाने पर उनमें समुच्छिन्न क्रिया अप्रतिपाति नामक शुक्ल ध्यान का चौथा भेद होता है। भगवान् का ध्यान शुद्ध रजत के समान शुभ्र, विमल एवं निर्दोष था। अथवा 'अपगण्ड' का अर्थ निर्दोष ऐसा होता है। उनका ध्यान जल के फेन के समान दोषरहित अर्थात् स्वच्छ था। वह शंख एवं चन्द्र के सदृश एकान्त शुक्ल था।
ટીકાર્થ–જેના કરતાં શ્રેષ્ઠ બીજે કઈ પણ પદાર્થ ન હોય એવા પદાર્થને અનુત્તર કહે છે. અહીં શ્રુતચારિત્ર રૂપ ધર્મને અનુત્તર કહેવામાં આવ્યા છે. મહાવીર પ્રભુ આ અનુત્તર ધર્મની પ્રરૂપણા કરીને અનત્તર પ્રશસ્ત ધ્યાન ધરતા હતા. જો કે સગ કેવલીઓમાં ધ્યાનને સ્વીકાર કર. વામાં આવ્યો નથી, છતાં પણ જ્યારે તેઓ ચગને નિરોધ કરવાનો પ્રારંભ કરે છે, ત્યારે સૂકમ કાયયોગને નિરોધ કરતી વખતે “સૂમક્રિયા અપ્રતિપાતિ નામના થકલ દેથાનના ત્રીજા ભેદના દેયાનમાં લીન થાય છે અને ગનો નિરાધ થઈ જાય ત્યારે સમુરિચ્છન્ન ક્રિયા અપ્રતિપાતિ નામના શુકલ ધ્યાનના ચોથા ભેદને તેમનામાં સદભાવ રહે છે ભગવાન મહાવીરનું ધ્યાન શુદ્ધ यांना समान शुध, विभत मन निषि हेतु अथवा-'अपगण्ड'ना भय