Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थयोधिनी टीका ग शु. अ. ६ उ.१ भगवतो महावीरस्य गुणवर्णनम् ५०५ शुक्लध्यानं तद्वद् एकान्ततोऽत्रदातं सर्वथा विशुदं शुक्लं शुरलध्यानोत्तरं भेदद्वयकं ध्यानं ध्यायति । भगवान् महावीरस्वामी सतमं धर्म लोकेभ्यः प्रकाश्य सर्वोत्तम ध्शनं ध्यायति । तदीयं ध्यान शंख चन्द्रादिवद् अतिशयेन शुद्वमिति ॥१६॥
द्विविधशुश्नध्यान सम्पाद्य किं कृतमित्यत आह-'अणुत्तरगं' इत्यादि ।' मूलम्-अणुत्तरंग पर महेली, अलेसकाल विसहिइत्ता।
सिद्धिं गई साई मतपले नाणेण लीलेण य दसण।१७। छाया--अनुत्तरारपां परमां महर्पिशेषकर्माणि स विशोध्य खलु । ..
सिद्धि गति सादिमनन्तां प्रातः ज्ञानेन शीलेन च दर्शनेन ।।१७॥ लात्पर्य यह है कि भावान महावीरस्मानी जगत् के भव्य जीवों को धर्म ही देशना कर के सर्वोत्तम ध्यान करते थे। उनका ध्यान शंख और चन्द्रमा के समान अतिशय शुद्ध था ॥१६||
दो प्रकार का शुक्लध्यान प्राप्त करके पुन: क्या किया, तो कहते हैं-'अणुत्तरं' इत्यादि।
शब्दार्थ-महेली-महर्षिः' महर्षि ऐसे भगवान महावीर स्वामी 'नाणेण लीलेण यदसणेण-ज्ञानेन शीलेन च दर्शनेन' ज्ञान, चारित्र और दर्शन के छारा 'असेस कम्म-अशेषकर्माणि' समस्त कमों को 'विलोहयित्ता-विशोधयित्वा' शोधन करके 'अणुत्तरगं-अलुत्तरार' सर्वोत्तम 'परमं-परमा प्रधान ऐसी सिद्धिं भर्ति-सिद्धि गतिः सिद्धि को प्राप्त નિર્દોષ એ પ્રમાણે થાય છે. તેમનું ધ્યાન પાણીનાં ફીણ જેવું દેષરહિત અર્થાત્ સ્વચ્છ હતું. તે ચન્દ્ર અને શંખના સમાન સંપૂર્ણતઃ શુકલ હતું.
કથનને ભાવાર્થ એ છે કે ભગવાન મહાવીર સ્વામી જગતના ભવ્ય જીને ધર્મની દેશના દેતા હતા, તથા સર્વોત્તમ ધ્યાન ધરતા હતા. તેમનું ધ્યાન શખ અને ચન્દ્રમાના સમાન અતિશય શુદ્ધ હતું. ૧૬
બે પ્રકારનું શુકલધ્યાન પ્રાપ્ત કરીને તેમણે શું કર્યું, તે હવે સૂત્રકાર ५४८ ४२ छ-'अणुत्तर' त्या
Awar-'महेसी-महर्षिः' महर्षि वा मगवान महावीर स्वामी 'नाणेण सीलेग य दंसणेण-ज्ञानेन शीलेन च दर्शनेन' ज्ञान, यास्त्रि भर. शनास 'असेसकम्भ-अशेषकर्माणि' मा आयने 'विसोहयित्ता-विशोधयित्वा' शोधन शन 'अणुत्तरगं-अनुत्तरापथा' 'परम-परमां' श्रेप मेवा 'सिद्धिगति-सिद्धिं गतिः' सिद्धिन