Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४९८ -- . . . . . . . . . कृताङ्गने सर्वा दिशा प्रकाशयन् अवतिष्ठते । स हि पर्वतरानो भूमध्ये विद्यमानः सूर्यसमतेजाः अनेक वर्णविशिष्टत्वामनोरमः सर्वा दिशः प्रकाशयन्नवतिष्ठते इति ॥१३॥
बहुविधं बहुधा पर्वतराजस्थ मेरोणनं कृतं गणधरेण, किन्तु एवंविधवर्णनस्य प्रयोजनं प्रकृते किमिति शङ्का पालोच्य, प्रयोजनमुपदर्शयितुं तमेव मेरुं दृष्टान्तीकृत्य, दाष्टान्ति के भगवन्महावीरे योजयितुं सूत्रकार आह-'सुदंसण' इत्यादि। मूलम् -सुदंसणस्लेव जलो गिरिरल पवुच्चई महतो पव्वयस्त ।
एत्तोवमे समणे नायपुत्ते, जाती जलो दलणनाण लीले॥१४॥ छाया-सुदर्शनस्येव यशो गिरेः मोच्यते महतः पर्वतस्य ।
एतदुपमः श्रमणो ज्ञातपुत्रो जातियशोदर्शनज्ञानशीलः ॥१४॥ से मनोरम है और समस्त दिशाओं को प्रकाशित करता हुआ सुशोभित है ॥१३॥
गणधर ने पर्वतराज का प्रकारान्तर से अनेक प्रकार का वर्णन किया, किन्तु इस प्रकार के वर्णन का वीरस्तव के इस प्रकरण में क्या उद्देश्य है ? शंकाकार के इस अभिप्राय को ध्यान में रखकर उस प्रयोजन को दिखलाने के लिए, मेरु कोही दृष्टान्त बनाकर दार्टान्तिक भगवान् महावीर में उसकी योजना करने के लिए कहते हैं'सुदंसण' इत्यादि। ' शब्दार्थ-महतो पव्वयस्स-महलः पर्वतस्य' महान् सुमेरु पर्वत का 'सुदंसणस्त गिरिस्स-सुदर्शनस्य गिरेः' सुदर्शन गिरि का 'जसो-यशः' यश 'पवुच्चइ-प्रोच्यते' कहा जाता है 'समणे नायपुत्ते एवोवमे-श्रमणो કારણે તે ઘણે મનહર લાગે છે તે સમસ્ત દિશાઓને પ્રકાશિત કરતે -હેવાથી ઘણે જ સુશોભિત લાગે છે. [ ૧૩
સુધર્મા ગણધરે પર્વતરાજ સુમેરુનું અહીં વિવિધ પ્રકારે વિરત વર્ણન કર્યું છે. હવે પ્રશ્ન એ ઉદ્ભવે છે કે વીરસ્તવના આ પ્રકરણમાં આ પ્રકારનું વર્ણન કરવાને ઉદ્દેશ શું છે ? આ શંકાનું નિવારણ કરવા માટે મેરુને જ દષ્ટાન્ત બનાવીને દાન્તિક મહાવીર પ્રભુમાં એવી ચેજના કરવાને भाटे सूत्रा२ ४३ छे 3-'सुदंसण' त्या
शहाथ-'महतो पव्वयस्स-महतः पर्वतस्य' महान् सू३ पतन। 'सुदसणस्स गिरिस्स-सुदर्शनस्य गिरेः' सुशन गरिन 'जसो-यशः' यश 'पवुचड्-प्रोच्यते' ४ामा मावे छे.. 'समणे नायपत्ते एवोवमे-श्रमणो ज्ञातपुत्रः