Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५००
जात्या स्वभावेन यद्वा-जास्था जातिमद्भयः, यशसा की दर्शनज्ञानाभ्यांः, सकलदर्शनज्ञानिभ्यः, शीलेन चारित्रेण सकलचारित्रऋद्भचः प्रधानः, यथा - सुमेरुः स्वगुणैः सर्वेभ्य. - पर्वतेभ्यः श्रेष्ठः एवं भगवान महावीर स्तीर्थकरोऽपि जातिदर्शनज्ञानयशश्शीलैः सर्वेभ्योऽपि प्रधानः । तथाच सर्वप्रधानतयैव तदीयपरिचय इति ॥१४॥
पुनरपि दृष्टान्तद्वारेणैव भगवतः स्वरूपं दर्शयति सूत्रकारः - 'गिरिवरे वा' इत्यादि ।
9
मूलम् -- गिरिवरे वा निसहाऽऽयेयाणं, रुपए व सेंट्टे वलयायताणं । ओ से जगभूइपने मुणी मंझे तमुदाहु पन्ते ॥ १५॥ छाया - गिरिवर : इव निपध आयातानां रुचक इव श्रेष्ठो वलयायितानाम् । तदुपमः स जगद्भूतिमज्ञो मुनीनां मध्ये तमुदाहुः प्रज्ञाः ||१५||
3
सूत्रकृतात्रे
अशेपयशस्त्रिभ्यः,
सर्वोत्तम हैं । अभिप्राय यह है कि जैसे सुमेरु समस्त पर्वतों में प्रधान है, उसी प्रकार भगवान् महावीर तीर्थकर भी जाति आदि में सर्वप्रधान - हैं । इस प्रकार सर्वप्रधानपत्र प्रदर्शित करने के कारण ही यहाँ सुमेरु - का परिचय दिया गया है || १४ ||
""
सूत्रकार पुनः दृष्टान्त द्वारा ही भगवान के स्वरूप को दिखलाते -'गरिवरे वा' इत्यादि ।
शब्दार्थ- 'आवयाणं- आघतानी' लम्बे पर्वतों में 'गिरिवरे - गिरिवरः ' पर्वतों में श्रेष्ठ 'निसह व विषध हव' विषव प्रधान श्रेष्ठ है, तथा 'चल 'यायताणं - वलयायिताना' वर्तुल पर्वतों में 'रुपए व रुचक हव' जैसे
પ્રભુ સર્વોત્તમ છે. તા એ છે કે જેમ સુમેરુ સમસ્ત પામાં શ્રેષ્ઠ છે, એજ પ્રમાંણે ભગવાન મહાવીર તીર્થંકર પરૢ જાતિ સ્માદિની અપેક્ષાએ
7
સ શ્રેષ્ઠ છે. મહાવીર પ્રભુના જેવેા જ સુમેરુ પણ સપ્રધાન ગિરિરાજ છે, આ રીતે સ`થી પ્રધાનપણું ખતાવવા માટે અહી સુમેરુનું વર્ણન કરવામાં - आयु है ॥ १४ ॥
સૂત્રકાર વળી દૃષ્ટાન્તદ્વારા મહાવીર પ્રભુના સ્વરૂપનુ' જ નિરૂપણુ કરે - 'गिरिवरे वा' इत्यादि
- शहार्थ - 'आययाण - अयतानां' सांगा पर्वतामा पर्वताभां उत्तम 'निस्रह व निषेध इव' निषेध, उत्तम मलयायितानां' वर्तुस पर्वताभां 'रुयएव - रुचक इव'
छे
'गिरिवरे - गिरिवरः '
तथा 'वलयायताणं
पर्वत 'सेट्टे
भइ