SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ ५०० जात्या स्वभावेन यद्वा-जास्था जातिमद्भयः, यशसा की दर्शनज्ञानाभ्यांः, सकलदर्शनज्ञानिभ्यः, शीलेन चारित्रेण सकलचारित्रऋद्भचः प्रधानः, यथा - सुमेरुः स्वगुणैः सर्वेभ्य. - पर्वतेभ्यः श्रेष्ठः एवं भगवान महावीर स्तीर्थकरोऽपि जातिदर्शनज्ञानयशश्शीलैः सर्वेभ्योऽपि प्रधानः । तथाच सर्वप्रधानतयैव तदीयपरिचय इति ॥१४॥ पुनरपि दृष्टान्तद्वारेणैव भगवतः स्वरूपं दर्शयति सूत्रकारः - 'गिरिवरे वा' इत्यादि । 9 मूलम् -- गिरिवरे वा निसहाऽऽयेयाणं, रुपए व सेंट्टे वलयायताणं । ओ से जगभूइपने मुणी मंझे तमुदाहु पन्ते ॥ १५॥ छाया - गिरिवर : इव निपध आयातानां रुचक इव श्रेष्ठो वलयायितानाम् । तदुपमः स जगद्भूतिमज्ञो मुनीनां मध्ये तमुदाहुः प्रज्ञाः ||१५|| 3 सूत्रकृतात्रे अशेपयशस्त्रिभ्यः, सर्वोत्तम हैं । अभिप्राय यह है कि जैसे सुमेरु समस्त पर्वतों में प्रधान है, उसी प्रकार भगवान् महावीर तीर्थकर भी जाति आदि में सर्वप्रधान - हैं । इस प्रकार सर्वप्रधानपत्र प्रदर्शित करने के कारण ही यहाँ सुमेरु - का परिचय दिया गया है || १४ || "" सूत्रकार पुनः दृष्टान्त द्वारा ही भगवान के स्वरूप को दिखलाते -'गरिवरे वा' इत्यादि । शब्दार्थ- 'आवयाणं- आघतानी' लम्बे पर्वतों में 'गिरिवरे - गिरिवरः ' पर्वतों में श्रेष्ठ 'निसह व विषध हव' विषव प्रधान श्रेष्ठ है, तथा 'चल 'यायताणं - वलयायिताना' वर्तुल पर्वतों में 'रुपए व रुचक हव' जैसे પ્રભુ સર્વોત્તમ છે. તા એ છે કે જેમ સુમેરુ સમસ્ત પામાં શ્રેષ્ઠ છે, એજ પ્રમાંણે ભગવાન મહાવીર તીર્થંકર પરૢ જાતિ સ્માદિની અપેક્ષાએ 7 સ શ્રેષ્ઠ છે. મહાવીર પ્રભુના જેવેા જ સુમેરુ પણ સપ્રધાન ગિરિરાજ છે, આ રીતે સ`થી પ્રધાનપણું ખતાવવા માટે અહી સુમેરુનું વર્ણન કરવામાં - आयु है ॥ १४ ॥ સૂત્રકાર વળી દૃષ્ટાન્તદ્વારા મહાવીર પ્રભુના સ્વરૂપનુ' જ નિરૂપણુ કરે - 'गिरिवरे वा' इत्यादि - शहार्थ - 'आययाण - अयतानां' सांगा पर्वतामा पर्वताभां उत्तम 'निस्रह व निषेध इव' निषेध, उत्तम मलयायितानां' वर्तुस पर्वताभां 'रुयएव - रुचक इव' छे 'गिरिवरे - गिरिवरः ' तथा 'वलयायताणं पर्वत 'सेट्टे भइ
SR No.009304
Book TitleSutrakrutanga Sutram Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages730
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy