Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. थु. अं. ६ उ. १ भगवतो महावीरस्य गुणवर्णनम् ४९९
अन्वयार्थ :- (महतो पञ्च यस्स) महतः पर्वतस्य सुमेरोः (सुदंसणस गिरिम्स) सुदर्शनस्य गिरे:- मेरोः (जसो) यशः - कीर्त्तिः ख्वाविरितियावत् (पव्युच्चर) पूर्वोपदर्शितप्रकारेण प्रोच्यते । (समणे) श्रमणः (नायपुत्ते) ज्ञातपुत्रः - क्षत्रियवंशजः । ( एतोमे) एतदुपम :- सुमेरुसदृशः ( जाती जसोदंसणनाणसीले) जातियशोदर्शनज्ञानशीलः भगवान महावीरो जात्यादौ सर्वश्रेष्ठः ॥१४॥
टीका - 'महतो पव्वयस्स' महतः पर्वतस्य सुमेरो: 'सुदंसणस्स गिरिस्त' सुदर्शनस्य गिरे मेरो: 'जसो' यशः कीर्तिः ख्यातिरिति यावद पिच्च' पूर्वोपदशितप्रकारेण प्रोच्यते । 'समणे' श्रमण' 'नावपुत्ते ' ज्ञातपुत्रः - क्षत्रियवंशजः । 'एतोवमे' एतदुषमः एतस्यानन्वरोदीरितस्य सुमेरोरुपमा विद्यते यस्य सः एतदुपमः भगवान् महावीरः, 'जावीजसोदंसणनाणसीले' जातियशोदर्शनज्ञानशीलः, ज्ञातपुत्रः एतदुपम:' श्रमण भगवान् महावीर स्वामी की उपमा इसी पर्वत से दी जाती है 'जातीजसोदंसणनाणसी के जाति यशो दर्शन ज्ञानशील:' भगवान् जाति, यश, दर्शन, ज्ञान और शील से सबसे श्रेष्ठ हैं ॥ १४ ॥
अन्वयार्थ - उस महान पर्यंत सुदर्शन गिरि (मेरु) का यश पूर्वोक्त प्रकार से कहा जाता है । अमण ज्ञानपुत्र उसीके समान हैं । अर्थात् जैसे सुमेरु (मेरु पर्वत) सब पर्वतों में श्रेष्ट है, उसी प्रकार भगवान् महावीर जाति, यश, दर्शन, ज्ञान और शील में सर्वश्रेष्ठ हैं ॥१४॥
टीकार्थ - महान् सुमेरु पर्वत की ख्याति पूर्वोक्त प्रकार से कही जाती है, क्षत्रिय वंशज - ज्ञातपुत्र महावीरस्वामी इसी पर्वतराज के समान हैं । महान जाति, यश, दर्शन, ज्ञान और शील में भगवान्
एतदुपमः' श्रभ्यु भगवान् भडावीर स्वाभी ने या पर्यंत नी उभा आपवामां भावे छे. 'ज. ती जसोदसण गण सीले जातियशोदर्शनज्ञानशील : ' लगवान् नति, यश, दर्शन, ज्ञान, भने शीतथी सौथी उत्तम है, ॥ १४ ॥
સૂત્રા—તે મહાન્ પર્વત સુદર્શન (મેરુ)ના યશનું પૂર્વોક્ત પ્રકારે થન કરવામાં આન્યું છે. શ્રમણ જ્ઞાતપુત્ર (મહાવીર) તેના સમાન છે. એટલે કે જેમ સુમેરુ પર્યંત સઘળા પતેમાં શ્રેષ્ઠ છે, એજ પ્રમાણે ભગવાન્ મહાવીર પણ જાતિ, યશ, દન જ્ઞાન અને શીલમાં સશ્રેષ્ઠ છે. ૫ ૧૪૫
ટીકા”—મહાન્ સુમેરુ પર્વતની ખ્યાતિનું પ્રતિપાદન પૂર્વોક્ત કથન અનુસાર કરવામાં આવે છે, ક્ષત્રિયવ'શ જ–જ્ઞાતપુત્ર મહાવીરસ્વામી આ પુતરાજના જેવાં જ છે. જાતિ, ય, દર્શન, જ્ઞાન અને શીલમાં મહાવીર