Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
: ट: : - - . . . . . . .
सूत्रकृताङ्गसूत्रे .............................. - . अन्वयार्थः-'उड़' ऊर्ध्वम् (अहेय) अधः (तिरिय) तिर्यक् (दिसामु) दिक्षु (तसाय जे) त्रसाश्च ये (थावरा जे य पाणा) स्थावराश्च ये प्राणाः-माणिनः सन्ति तान् (णिचाणिच्चेहिँ) नित्यानित्याभ्याम् (समिक्ख) समीक्ष्य-केवलज्ञानेनाs. र्थान् परिज्ञाय (से पन्ने) स प्रज्ञः स एव प्राज्ञः (दीवेव) दीप इव वस्तुबोधकतेजोराशिरिव (सभियं) समितं समतया युक्तम् (धम्म) धर्म श्रुतचरित्ररूपम् (उदाहु) उदाह-वंदति ॥ ४ ॥
टीका-(उड़) ऊर्ध्वम् (अहेय) अधः (तिरियं) तिर्यक् (दिसासु) दिक्षु चतुर्दश रज्ज्वात्मकलोके । (जे) ये (तसा य) प्रसाश्च-त्रस्यन्तीति त्रसाः तेजोवायुरूप विकलेन्द्रियपञ्चेन्द्रियमेदात् त्रिधा । तथा च (जे थावरा) ये स्थावराः पृथिव्यबूवनस्पतिभेदात् त्रिधा। (जे य पाणा) ये च प्राणा:-ये च उच्छ्वासादिरूप प्राणवन्तः से युक्त 'धम्म-धर्मम्' श्रुतचारित्ररूप धर्म का 'उदाहु-उदाह' कथन किया है ॥४॥ • अन्वयार्थ-ऊर्य, अधः एवं तिर्यक् दिशाओं में जो भी त्रस और स्थावर प्राणी हैं, उन्हें नित्य और अनित्य दोनों प्रकार से केवलज्ञान द्वारा जानकर दीप के समान वस्तुतत्त्व को प्रकाशित करनेवाले धर्म का स्वभाव से विशिष्ट कथन किया है ॥ ४ ॥ . . टीकार्थ-ऊध्र्व दिशा में, अधोदिशा में तथा तिर्थी दिशाओं में अर्थात चौदह राजू परिमित लोक में जो स अर्थात् त्रास को अनभव करनेवाले तेजस्काघ, वायुशाय, विकलेन्द्रिय तथा पंचेन्द्रिय के भेद से तीन प्रकार के जीव हैं उनको और जो पृथ्वोसाय, अप्काय
वनस्पतिकाध के मेद से तीन प्रकार स्थावर जीव है, जो उच्छवास आदि प्राणों से युक्त हैं, उनको प्रकृष्ट प्रज्ञा से केवल ज्ञान से भगवान् '-दीप इव हिवाना समान् 'समिय-समितम्' समताथा युत 'धम्म-धर्मम्' श्रुतयारि३३५ भनु 'उदाहु-उदाह थन ४२ छे. ॥ ४ ॥ * સત્રાર્થ –ઊર્વ દિશા, અદિશા અને તિર્ય દિશામાં જે ત્રસ અને થાવર જીવો રહેલા છે, તેમને કેવળજ્ઞાન દ્વારા નિત્ય અને અનિત્ય એમ અને પ્રકારે જાણીને, દીપકની જેમ વસ્તુતત્વને પ્રકાશિત કરનારા ધર્મનું, મહાવીર પ્રભુએ સમભાવ પૂર્વક પ્રતિપાદન કર્યું છે. જો
ટીકાઈ–ઉર્વ દિશામાં, અદિશામાં અને તિછી દિશામાં-એટલે કે ચૌદ રાજ પ્રમાણ લોકમાં જે ત્રસ અને સ્થાવર જીવો રહેલા છે તેમને મહાવીર પ્રભુએ પિતાની પ્રકૃઇ પ્રજ્ઞા વડે-કેવળજ્ઞાન વડે નિત્ય અને અનિત્ય 3 જાય. એટલે કે દ્રવ્યાર્થિક નયની અપેક્ષાએ તેમણે તેમને નિત્ય જાણ્યા અને પર્યાયાંર્થિક નયની અપેક્ષાએ તેમણે અનિત્ય જાણ્યા.