Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ર
सूत्रकृतागसूत्रे
यस्य स पण्डक वैजयन्तः । (से) स मेरुः लक्षयोजनमध्यात् (जोयणे ) योजनानि (raणव सदस्से) नवनरविसहस्राणि ( उधुस्सिओ) ऊर्ध्वमुच्छ्रितः उन्नतः, तथा - (सहरूसमेगं सहस्रयोजनमेकम् (a) अयो व्यवस्थितः, नवनवतिसहस्रयोजनमृदुर्ध्वमुन्नतः, एकं सहस्रयोजनमधो भूमौ निविष्टः, भौमजाम्बूनदविभागत्रयवान्, यस्य पण्डकवनमेव पताकारूपम्, एतादृशो सेरू पर्वतः सर्वतः श्रेष्ठ इति ॥ १०॥ मूलम् -'पुट्ठे णभे चिंटूइ भूमिंवडिए, जें सूरिया अणुपरिर्वद्ययंति ।
से हेमेवन्ने हुनंदणेय, 'जैसी रेई वेदयति महिंदी ॥ ११ ॥ छाया - स्पृष्टो नभसि तिष्ठति भूम्यवस्थितो ये सूर्या अनुपरिवर्तयन्ति । स हेमवर्णो वहुनन्दन यस्मिन् रवि वेदयन्ति महेन्द्राः ॥ ११ ॥ निम्यानचे सहस्र योजन ऊपर अर्थात् पृथ्वी के ऊपर है और एक हजार योजन पृथ्वी के अधोभाग में है ।
तात्पर्य यह है - सुमेरु पर्वत की कुल ऊंचाई एकलाख योजन की है । उसमें से निन्यानवे हजार योजन पृथ्वी के ऊपर और एक हजार योजन पृथ्वी के नीचे है । उसमें तीन काण्ड हैं- भौम, जाम्बूनद और बैडूर्य' । पण्डक व उसकी पताका के समान है । ऐसा मेरु पर्वत सभी पर्वतों में प्रधान है ॥ १० ॥
'पुढे ' इत्यादि ।
शब्दार्थ - 'से- सः' यह मेरु पर्वत 'णभे पुढे - नभः स्पृष्टः ' आकाशको स्पर्श किया हुआ 'भूमिवडिए - भूम्यवस्थितः' पृथ्वी पर 'चिट्ठा तिष्ठति'
તેની પતાકાના જેવુ છે. સુમેરુ પર્વત પૃથ્વીની સપાટી પર ૯૯૦૦૦ નવાણુ હજાર ચાજન ઊંચાઈ સુધી વ્યાપેલા છે. અને એક હજાર યેાજન સુધી તે પૃથ્વીની નીચે વ્યાપેલે છે ‘
તાત્પય એ છે કે સુમેરુ પર્યંતની કુલ ઊંચાઈ એક લાખ ચેાજન પ્રમાણુ છે. તેમાંથી ૯ નવાણુ હજાર ચેાજન પૃથ્વીની ઉપર અને એક હજાર ચેાજન પૃથ્વીની નીચે છે, તેમાં ભૌમકાંડ, જામ્બૂનઃકાંડ અને વૈસૂર્યકાંડ નામના ત્રણ કાંડ છે, પડકવન તેની પતાકાના જેવું શેલે છે એવે સુમેરુ પર્વત સઘળા ' પવ તેમાં શ્રેષ્ઠ છે, ॥ ૧૦ |
C
"पुढे 'मे' त्याहि
शब्दार्थ-‘से-सः' ते-भेत 'भे पुट्ठे नभः स्पृष्टः' आाशने स्पर्शझरीने ‘भूमिवट्ठिए-भूम्यत्रस्थितः पृथ्वी ५२ 'चिट्ठइ - तिष्ठति' स्थिर रहे छे. 'ज- यत्'