Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६०
सूत्रकृताङ्गसूत्र धारितं यथा च दृष्टं तत्सर्वं मह्यं (वृहि) बहि कथय । भगवतां तीर्थकराणां मुखारन्दिाद् विनिःसृतसर्वार्थागमस्य भवताश्रुतत्वात् , समाहिताय विनीताय विनेयाय श्रद्धावते गुरूपदिष्टमुपदेष्टव्यमितिस्थितिः शास्त्रीयेति ।। सु०२॥ '. एवं जम्बूस्वामिना पृष्टो भगवान् सुधर्मस्वामी माह-(खेयन्त्रए) इत्यादि, भूलम्-खेयन्नए से' कुसले महेसी,
अणंत नाणी य अणंतदनी' । जसंसिणो चक्खुपहे ठियस्स,
जाणाहि धम्मं च धिइं" च पेहि ॥३॥ . . छाया-खेदज्ञः स कुशलो महापिः , अनन्तज्ञानी च अनन्तदर्शी।। - यशस्विनश्चक्षुःपथे स्थितस्य जानीहि धर्म च धृतिं च प्रेक्षस्व ॥३॥ अप्रतिवन्ध विहार एवं धर्मदेशना आदि जो कुछ देखा है सो यथार्थरूप से कहिए । यह सब भगवान् का कैसा था ? " आशय यह है कि भगवान् तीर्थंकर के मुखारविन्द से उपदिष्ट सभी कुछ कहिए। आप श्रुतपारगामी है, अतएव आपने जो अवधारण किया या देखा है, वह भी कहिए । ___शाल की मर्यादा ऐसी है कि एकाग्रचित्तवाले, विनीत और श्रद्धावान् शिष्य को ही गुरु बारह उपदिष्ट तत्त्व का उपदेश देना चाहिए ।।२।।
'वेधन्दए' इत्यादि।
शब्दार्थ-'-ला। वह भगवान महावीर जमात स्वामी 'खेयनए- खेदज्ञः' संसार के प्राणियों का दुःख जानते थे 'कुसले सहेलीદર્શન અને શીલના વિષયમાં આપે જે દેખ્યું છે, તે સાંભળવાની અમને ઘણી જ જિજ્ઞાસા થઈ છે. તો કૃપા કરીને આપ અમને તે બધું યથાર્થપણાથી ४ही समजावा." - શાસ્ત્ર પ્રણાલી એવી છે કે એકાગ્રચિત્ત વિનીત, અને શ્રદ્ધાવાન શિષ્યને જ ગુરુ દ્વારા ઉપદિષ્ટ તત્વને ઉપદેશ દેવો જોઈએ. જબૂસ્વામીમાં આ પ્રકારની ચોગ્યતા રહેલી હોવાથી સુધમાં સ્વામી તેમના પ્રશ્નનો ઉત્તર આપે છે. જે ૨ - 'खेयन्नए' छत्याहि
शहाथ-'से-स' ते लगवान महावीर मान स्वामी 'खेयन्नए-खेदज्ञः' संसारमा प्राथियाना मे नयता उता 'कुसले - महेसी-कुशलः महर्षिः' ते