Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ४२५ 'अओघणेहि अयोधनः-लोहनिर्मितमुद्गरैः 'सीसंपि' शीर्षमपि 'मिदति' भिन्दन्ति चूर्णयन्ति, पृष्ठशिरसोभनात् 'भिन्नदेहा' भिन्नदेहाः विदारितदेहाः -सन्तस्ते नारकाः 'तत्ताहि' तप्ताभिः अग्नौ पज्यालिताभिः 'आराहि' आराभिः 'फलग व फलकयित्र 'तच्छा' तष्टाः विदारिताः नैरयिकाः ‘णियोजयंति' नियोज्यन्ते लप्तत्रपुपानाय व्यापार्यन्ते।
परमाधार्मिकाः नारकस्य पृष्ठ दण्डादिना संताडय तथा लौहदण्डेन शिरो भञ्जयित्वा तत्तं नारनिणं तप्तारकेण लोकपसिद्धेन विदारयन्ति पुनः विदार्य क्रकचैः कर्तपन्ति । तदनन्तरं तप्तत्रपुनीश कादि पानाय नियोजयन्ति इति ।१४। मूलम्-अभिजंजिरं रुद अप्लाहुकरमा उसुबोया हस्थिवह वहति। एवं दुरुहितु दुशे तोबा आरुस्ल विझंति केकाणी से"।१५। छाया---अभियोज्य रौद्रमसाधुरुर्माणः इपुलोदितान् हस्तिवह वाहयन्ति ।
एक समारोप द्वौ त्रीन् वा आरुष्य विध्यन्ति धर्माणि तेषाम् ॥१५॥ मस्तक का चूराचग कर देते हैं। इस प्रकार विदारिल देह चाले उन नारकों को आग में तपाए हुए आराओं से लकडी के पटिये की भांति छील छील कर पतले किये जाते हैं और फिर उबलता हुआ शीशा पीने को बाधित किये जाते हैं।
तात्पर्य यह है कि परमाधार्मिक असुर नारक की पीठ डंडों से तोडते हैं, मस्तक मुद्गरों से चूर्णिन करते हैं आरों से छीलते हैं और सपा शीशा पिलाते हैं ॥१४॥ 'अभिचुंजिय' इत्यादि।
शब्दार्थ--'असाहुकम्मा-असाधुकर्माणः' पापकर्म करने वाले મસ્તકના ચૂરે શૂરા કરી નાખવામાં આવે છે. આ પ્રકારે વિદ્યારિત કરવામાં આવેલાં તેમનાં શરીરને અગ્નિ ઉપર ખૂબ જ તપાવેલ આરાથી લાકડાના પાટિયાની જેમ, છેલીને પાતળા કરવામાં આવે છે. એટલું જ દુઃખ સહન કરવાથી તેમને છુટકારો થતો નથી, પરંતુ તેમને ગરમા ગરમ સીસાને રસ પણ પિવરાવવામાં આવે છે તાત્પર્ય એ છે કે પરમધામિક ઇંડાના પ્રહાર કરીને નારકેની પીઠ તેડી નાખે છે, મગદળો મારી મારીને માથાના ચૂરે ચૂરા કરી નાખે છે. આર વડે તેમના શરીરને ચીરે છે અને સીસાને गरम २स तमन पिरावे छ. ॥१४। -
'अभिजु जिय' त्या:
शा-'असाहुकम्मा-असाधुकर्माणः' ५५४५ ४२वा नRE सू० ५४