Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समर्थवोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीय वेदना निरूपणम्
४३३
अन्वयार्थ : - (संवाहिया) संवाधिताः पीडिताः (दुक्कडिणो ) दुष्कृतिनः पापकर्माणः, (अहो य रात्री व परितप्यसागा) अह्नि च रात्रौ च परितप्यमाना अह - " निशं पीडामनुभवन्तः (धणंति) स्वनन्ति - रुदन्ति ( एगंतकडे ) एकान्तकुटेएकान्ततो दुःखस्थाने (महंते ) महति - विस्तृते (सिमे) विषमेऽतिकठिने (नरए): नरके ( कूडे ) कूटेन - गलयंत्रपाशेन (हता उ ) हतास्तु निहताः सन्तः (तत्था ) तत्स्थाः तत्र - तस्मिन् दिपमे स्थिताः-स्वर्नत्येव केवलमिति ॥ १८ ॥
'संवाहिया' इत्यादि ।
शब्दार्थ - 'संवाहिया-संवाधिताः' निरन्तर पीडित किये जाते हुए 'कडो- दुष्कृतिनः' पानी जीव 'अहो प रा य परितप्यमानअह्नि च रात्रौ च परितप्यमानाः दिन ताप को भोगते हुए 'थणंतिस्तनन्ति' रुहन करते रहते हैं 'एकूडे - एकान्तकुटे' केवल दुखि का स्थान 'महंते- मदत्ति' विस्तृत 'विसमे पिले' अत्यन्त कठिन 'नरमनरके' नरक में पडे हुए प्राणी 'कूडेग - कूटेन' गले में फांसी डालकर 'हता व हतास्तु' मारे जाते हुए 'तत्था-तत्स्था' उसमें रहने वाले नारकी केवल रुदन ही करते हैं ||१८||
-7
अन्वयार्थ – नरक में. पीड़ा पाते हुए पापकर्मी जीव दिनरात अत्यन्त परिताप का अनुभव करते हुए रुदन करते रहते हैं । वे एकान्त दुःख का अनुभव करते हैं । उस विषम एवं विस्तृत नरक में गलपाश ( फांसी) से पीडित होकर रोते ही रहते हैं ॥ १८ ॥
'संवाहिया' इत्यादि -
शब्दार्थ' - 'संवाहिया - संबाधिता '
નિરન્તર પીડિત કરવામાં આવતાં 'दुक्कडिणो - दुष्कृतिनः ' पायीवं 'अहो य राओ य परितप्यमाणा-अह्नि च रात्रौ च परितप्यमानाः ' हिवस रात तापने लोगवतां 'थणंति - स्तनति' ३हन ४२ रहे छे' ‘एगंतकूडे -एकान्तकूटे' देवस हुनु स्थान 'महंते - महति' विस्तृत 'विसमे-विपमे' अत्यन्त उहित 'नरए - नरके' नरम्भां पडेला आणी 'कूडेन - कूटेन' गणाभां शंसी नाभीने 'हता उ- हतास्तु' भारवामां आवता 'तत्था - तत्स्थाः' तेमां : રહેવાવાળા પ્રાણી કેવળ રૂદન જ કરે છે. ૧૮૫
સૂત્રાં —નરકમાં યાતનાઓનુ વેદન કરતાં પાપકમી જીવે નિરાત અત્યન્ત પરિતાપના અનુભવ કરવા થકી રુદન કર્યાં કરે છે. તેઓ એકાન્તતઃ (સપૂર્ણ રૂપે) દુઃખના જ અનુભવ કરે છે. તે વિષમ અને વિસ્તૃત 'નરકમાં નારકાનાં ગળામા ફ્રાંસા નાખવામાં આવે છે, અને તેની પીડા અસહ્ય થઇપડવાથી તેઓ કરુણાજનક આક્રંદ કર્યાં કરે છે. ૧૮૫
सू० ५५
t
''