Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
a
, समयायोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ४३५ : मूलम्-भंजंति णं पुवमरी सरोसं. समुन्गारे ते मुसले गैहेतुं ।
ते भिन्नदेहा 'हिरं वमंता ओमुंद्धगा धेरणितले पैडति ॥१९॥ , छाया-भजन्ति खलु पूर्वारयः सरोपं समुद्राणि ते मुसलानि गृहीत्वा ।
ते भिन्नदेहा रुधिरं वमन्तोऽस्मुर्दानः धरणीतले पतन्ति ॥१९॥ , अन्वयार्थ:-(ते) ते परमाधार्मिकाः (समुग्गरे त्रुसले गहेतुं) समुद्राणि मुसलानि गृहीत्वा (पुधमरी) पूर्वारय इत्र जन्मान्तरीयशत्रय इव (सरोसं) सरों , क्रोधसहितं यथा स्यात्तथा (भजति) भञ्जन्ति-गाढपहारैरामदयन्ति (भिन्नदेहा)
मिन्नदेहाः-चूर्णिताङ्गाः (ते) ते नैरयिकाः, (रुधिरं वमंता) रुधिरं वमन्तः (ओमु. द्धगा) अवमानः (धरणीतले) धरणीतले पृथिव्यां (पडंति) पतंतीति ॥१९॥
'भंजति' इत्यादि।
शब्दार्थ-'ते-ते वे परमाधार्मिक 'समुग्गरे मुसले गहेतु-समुद्गराणि मुखलानि गृहीत्वा' मुद्गर और मुसल हाथ में लेकर 'पुव्वमरीपूर्वारयः' पहले के शत्रु के समान 'मोसं-सरोषम् क्रोधयुक्त भजतिभञ्जन्ति' नारकी जीवों के अडों को तोड देते हैं 'मिनदेहां-भिन्नदेहा" जिनकी देह टूट गई है ऐसे 'ते-ते' के नारकी जीव 'रुहिरं वर्मतारुधिर वमन्तः' रक्त वमन करते हुए 'ओमुद्धगा-अवमूर्धान अधोशिर होकर 'धरणीतले-घरणीतले' पृथिवीतल में पति-पतन्ति' पड़ते हैं।१९। ___ अन्वयार्थ-वे परमाधार्मिक पूर्व के शत्रु के समान मुद्गरसहित मूसल लेकर क्रोध के साथ गाढ प्रहार करके नारकों के शरीर को चूर
'भंति' त्याल
शाय-'ते-ते' ते ५२माथामि ‘समुगगरे मुसले गहेतु समुद्राणि मुखलानि गृहीत्वा' भगण मन भुस डायम ने 'पुव्वमरी-पूर्वारयः' पहनाना शत्रुना समान 'सरोसं-सरोपम्' या युत 'भंति-भञ्जन्ति' ना२ वाना मगान ताडि छे. 'भिन्नदेहा-भिन्नदेहाः' भनु शरीर टूटी गयछे सवा 'वे-वे' ते ना२७ रुहिर वर्मता-रुधिर वमन्त:' २ मन ४२di 'ओमुद्धगा-अवमूर्द्धानः' धोभरत थने 'धरणीतले-धरणीतले' पृथ्वी तमा 'पडति-पतन्ति' ५४ छे. ॥१८॥
સૂત્રાર્થ–પરમધામિકે તેમની સાથે પૂર્વભવના શત્રુના જેવો વ્યવહાર કરે છે. તેઓ હાથમાં મગદળ અને મૂસળ (સાબેલ) ધારણ કરીને, ખૂબ જ ક્રોધ પૂર્વક નારકોનાં શરીર પર તેના ગાઢ પ્રહારો કરીને તેમનાં શરીરના