Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४४०
सुत्रकृतात्रे
जला (अभिसि ) अभिदुर्गायामतिविषायां (जैमि) यम्यां नद्यां (वनमाणा ) प्रपद्यमाना नैराि (एमायताण) एके अत्राणाः रक्षकरहिताः (उकम करें ठि) उत्क्रमणं कुर्वन्ति- उत्क्रमणं गमनं छानं कुर्वन्ति परमधार्मिकमेरणयेति ॥२१॥
टीका --- 'सयाजला' सदाजला सदा-सर्वदा जले नियते यस्यां सा सदाजला, सर्वदा जलयुक्ता सदाजलाभिधाना वा 'अभिदुरगा' श्रभिदुर्गा - अतिदुर्गा, अतिविषमा तर्तुमशक्या 'पविज्जल' प्रदीप्तां पिच्छिलां तज्जलं क्षाम्पूरुधिरमिश्रित विद्यते । अथवा रुधिरावित्वादतिपिच्छिला 'लोहविलीनता' लोहविलीनता अग्निना तापितद्रहित अतिशयेन तं जलं विद्यते यस्यां सा लौहविचीन नप्ता | अतिवत् अत्युष्णलपपूरिता 'जंसी' यस्यां 'अमिदुगांस' अभिदुर्गायामतिविपनायाम् नद्याम् ' पवज्जमाना' प्रपद्यमाना:प्राप्तवन्तो नारकजीवाः तादृशनदीम् । 'एयायताण' एके अत्राणाः एकाकिन उसका जल इतना उष्ण है जैसे तीव्र ताप से द्रवीभूत हुआ लोहा हो । उस अत्यन्त दुर्गम नदी में पडे नारक अन्नाग होकर उछलते हुए दुःख पाते हैं । २१॥
टीकार्य -- जिसमें सदैव जल बना रहता है वह नदी सदाजला कहलाती हैं । अथवा 'सदाजला' उसका नाम है । जिसको तैरना बहुत कठिन है । उसका जल क्षार, पीव और रुधिर से मिश्रित है या रुधिर से व्याप्त होने के कारण अत्यन्त पंकिल है । अग्नि में तपाये हुये और पिघले हुए लोहे के समान अतीव उष्ण जलवाली है । इस प्रकार, अतिशय उष्ण जल से परिपूर्ण तथा अति विषम नदी में वे नारक जीव असहाय एवं अशरण होकर उछलते रहते हैं । परमाधार्मिक उन्हें तिरने के लिये विवश करते हैं।
ગરમા ગરમ લેઢાના રસ જેવું અતિઉષ્ણ છે. તે અત્યન્ત દુર્ગમ નદીમાં પડેલાં નારકી ભુખ જ અસહાય દશાને અનુભવ કરે છે. પરમાધામિ કે તેમને મળાત્કારે તે નદીમાં નાખે છે. ર૧
टीडार्थ- मां पाएगी अयम टडी रहे हे, सेवी नहीने 'सहानसा'छे. अथवा ते नहीतुं नाम 'सहारा' हे, ते नहीमां तवानुं अर्थ હ્મણુ' જ કહ્યુ છે. તેનું પાણી ક્ષાર, રુધિર અને પરુથી મિશ્રિત હાવાને કારણે, અથવા રૂધિરથી વ્યાપ્ત હાવાને કારણે ખજ ગટ્ટુ છે તે પાણી ભઠ્ઠીમાં તપાવેલા લેઢાના રસ જેવું અતિ ઉષ્ણ છે તે નદીમાં પરમધામિક નારકાને મળજખરીથી નાખે છે. ખિચારા નિરાધાર અને અસહાય નારકોને લાચારીથી તેમાં પડવું પડે છે.