Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समाधी टीका प्र. श्रु. अ. ५ उ. २ नारकीय वेदना निरूपणम्
४२३
शत्रुमिव यथाऽस्य नारकाः शत्रवो भवेयुस्तथां कृत्वा ते 'दंडेर्हि' दण्डैः । 'समारभंति' समारभन्ते - वाडयन्ति । सर्वदैव देदीप्यमानमेकं स्थानम्, निधत्तनिका - चितकर्मभिरुपनीतं भवति तेषां नारकजीवानाम्, तथा स्वभावत एवं तस्स्थानमतीव दुःखजनकम् । तस्मिन् हस्तौ पादौ च बन्धयित्वा शत्रुमिव नरकपालाः नारकिणं प्रक्षिपन्तीति ॥१३॥
९
मूलम् - भजंति बालस्स बहेण पुत्री सीपि दिति अओघणेहिं । ते भिन्नदेहा फैल व तच्छा तताहिं औराहिं नियोजयंति ॥१४॥ छाया---सञ्जन्ति वालदय व्यथेन दृष्टिं शीर्षमपि भिन्दन्त्ययोवनैः । freader asfer तष्टास्वप्ताभिरारागिनियोज्यन्ते ॥ १४ ॥
आशय यह है कि सर्वदा देदीप्यमान एक स्थान है । निषस और निकाचित पापकर्म करने वालों को वह स्थान प्राप्त होता है । स्वभाव' से ही वह स्थान नारकियों को घोर पीडा पहुँचाने वाला है । वहाँ उनके हाथ और पग बांध दिये जाते हैं और ऐसी ताडना की जाती है मानो वे नारक परमधार्मिकों के वैरी हों ॥ १३ ॥
'भंजलि' इत्यादि ।
शब्दार्थ- 'बालस्स- बालस्य' विवेकरहित नारक जीव की 'पुडी-: पृष्टिम्' पृष्ठभाग 'बहेण-व्यथेन दंडों के प्रहार से 'अंजंति-भञ्जन्ति' तोड' देते हैं तथा 'अयोधजेहि अघोघनैः' लोह के घनों से 'सीसपि - शीर्षअपि उनका मस्तक भी 'सिंदंति - भिन्दन्ति' तोड देते हैं 'भिन्नदेहाभिन्नदेहाः' जिनके अन चूर्ण कर दिये गये हैं ऐसे 'ते-ले' वे नारकि
તાત્પર્ય એ છે કે નરકભૂમિમાં સદા દેદીપ્યમાન એક સ્થાન છે. તે સ્થાન ખૂમ જ ઉષ્ણુ હાય છે. નિધત્ત અને નિકાચિત પાપકર્મી કરનારને તે સ્થાનમાં નારક રૂપે ઉત્પન્ન થવુ પડે છે. નારકને ઘાર પીડા પહોંચાડવાના તે સ્થાનના સ્વભાવ છે. ત્યાં નારકાની સાથે પરમાધાર્મિ કાના વર્તાવ શત્રુના જેવા હાય છે. તેઓ તેમના હાથપગ બાંધીને તેમના પર દ'ડા આદિના
प्रहारो रे ॥13॥
isifa' Seul
शब्दार्थ –'बालस्ल - बालस्य' विवे: रडित ना२४ लवना 'पुट्ठी - पृष्टिम्' पाछजना भागभां 'दहेण - व्यथेन' 'डाथी भारीने 'भजंति-भञ्जन्ति' तोडी हे छे तथा 'अयोघणेहिं - अयोघनैः' सोम उना धोथी 'सीसंवि-शीर्षमपि' तेभनु' भक्त 'भिर्वृति- भिन्दन्ति' तोड़ी हे छे, 'भिन्नदेहा - भिन्नदेहाः' मना अंग
[