Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१६
सुकृताङ्गसूत्रे
कुर्वन्ति । वशगतो वन्यजीवसृगादिरिव स्वातन्त्र्येण लब्धं नारकजीवं नरकपाळा वीक्ष्णादिभिर्विदारयन्ति । बाह्याभ्यन्तरोभयरूपेण एकांन्यतो दुःखिता ed नारकजीवाः सकरुणं तत्र नरकावासे रुवन्ति इति ॥ १० ॥
मूलम् - सेया जलंनाम सिंह महंत, जंशी जलंतो अंगणी अकंटो। चिति" बद्धों बहुकूरकम्मा रहेसरा केइ चिरेद्वितीया ॥ ११ ॥ छाया - सदा ज्वलन् नाम निहं महच्च यस्मिन् ज्वलन्नग्निरकाष्ठः । तिष्ठन्ति वृद्धा बहुक्रूरकर्माणः अरहः स्वराः केऽपि चिरस्थितिकाः ॥ ११॥
आशय यह है कि वश में पडे हुए जंगली पशु आदि के समान पाए हुए नारक को परमाधार्मिक तीक्ष्ण शूलों से विदारण करते हैं । वे बाह्य और आभ्यन्तर- दोनों प्रकार से एकान्तरूप से 'दुःखी होते हैं और करुण आक्रन्दन करते हैं ॥१०॥
'सया जल' इत्यादि । शब्दार्थ - 'सया - सदा सर्वकाल 'जलंगाम - ज्वलनाम' अत्यन्त उष्णस्थान है वह स्थान 'निहं निहस्' प्राणियों का घातस्थान है 'जंसि( यस्मिन्' जिसमें 'अकट्टो - अकाष्ठः काष्ठ के बिना ही 'जलंनी अगणीज्वलन् अग्निः' अग्नि जलती रहती है 'बहुकुर कम्मा - बहुकर कर्माणः ' जिन्होंने पूर्वजन्म में बहुतक्रूर कर्म किये हैं 'चिरद्वितीया-चिरस्थितिकाः' तथा जो उस नरक में चिरकाल तक निवास करने वाले हैं 'कहा- बद्धाः '
આ કથનને ભાવાથ એ છે કે પરમાધામિકા નારકાની સાથે ઘણું જ ક્રૂર વર્તાવ કરે છે, તેમ તેમનાં અગેામાં શૂલે લેાંકી દઇને તેમને ઝૂમ જ વ્યથા પહાંચાડે છે. નારકે ત્યાં છાહ્ય અને આન્તકિ સ ́તાપના અનુભવ કરે છે. ત્યાં તેમને સતત દુઃખ જ અનુભવવુ' પડે છે. અસહ્ય દુઃખને લીધે તે કરુછુઆક્રંદ કરે છે. ૧૦ના
'सयाज' त्याहि
शब्दार्थ –'खया-सदा' सर्व 'जलनाम- ज्वलन्नाम' अत्यंत उष्णुतावा स्थान छे ते स्थान 'निहं - निइम्' प्रथियोनु घातस्थान हे 'जति यस्मिन् ' 'जलतो अगणी - ज्वलन् अग्निः' अग्नि नेसले पूर्व४न्सां अडु २ भ ते नरम्भां सांगा क्षण सुधी
मां 'अकट्टो - अकाष्टः ' भगतशु विना श्रगती रहे छे 'बहुकूरकम्मा - बहुकूरकर्माणः' यो 'चिरद्वितिया - चिरस्थितिकाः' तथा