Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र.श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ३९१
अध द्वितीयोद्देशकः प्रारभ्यते समाप्तः प्रथमोद्देशकः पचमाऽध्ययनस्य । अतः परं पंचमोऽध्ययनीयो द्वितीयोद्देशक आरभ्यते । तस्य चाऽयं संवन्धः, प्रथमे यैः कर्मभिर्मीवा नेरकेइत्पधन्ते, यादृशीं चाऽवस्थां वेदनां चानुभवन्ति तानि सर्वाणि प्रतिपादितानि । इहाऽपि विशिष्टतरं तदेव स्वरूपं प्रतिपादयिष्यते, इत्यनेन संवन्धेन समायातस्य द्वितीयोदेशकस्येदमादिमं सूत्रम् सुधर्मस्वामी जम्बूस्वामिनं कथयति-'अहावरं' इत्यादि । मूलम्-अहावरं सासयदुक्खधम्म, तंभे पर्वस्खामि जहातहेणं। वाला जहा दुकंडकम्मकारी, वेदंति कैम्माइं पुरेकडाइं ॥१॥ छाया--अथापरं शाश्वतदुःखधर्म तं भवद्भयः प्रवक्ष्यामि याथातथ्येन । वाला यथा दुष्कृतकर्मकारिणो वेदयन्ति कर्माणि पुराकृतानि ॥१॥
दुसरे उद्देशे का प्रारम्भ पंचम अध्ययन का प्रथम उद्देश समाप्त हुआ। अब दूसरा उद्देश प्रारंभ किया जाता है । उसका सम्बन्ध इस प्रकार है-जिन कर्मों से जीव नरकों में उत्पन्न होते हैं, वहां जिस प्रकार की अवस्था और वेदना का अनुभव करते हैं, यह सब प्रथम उद्देशे में प्रतिपादन किया • गया है । यहां भी कुछ विशेषता के साथ वही स्वरूप प्रतिपादित किया जायगा । इस सम्बन्ध से प्राप्त द्वितीय उद्देशक का यह प्रथम सत्र है- अहावरं' इत्यादि ।
शब्दार्थ--'अह-अथ' तत्पश्चात् - 'सासयदुक्खधम्म-शाश्वतदुःखधर्म निरन्तर दुःख देना ही जिनका धर्म है ऐसे 'अवरं-अपरं' दुसरे
બીજ ઉદેશાને પ્રારંભપાંચમાં અધ્યયનને પહેલો ઉદ્દેશક પૂરો થયો. હવે બીજા ઉદ્દેશકની શરૂઆત થાય છે આ ઉદ્દેશકને પહેલા ઉદ્દેશક સાથે આ પ્રકારને સંબંધ છે. પહેલા ઉદેશકમાં એ વાતનું પ્રતિપાદન કરવામાં આવ્યું કે જીવે કયા " કમેને કારણે નરકમાં ઉત્પન્ન થાય છે અને નરકમાં ઉત્પન્ન થયેલા છે
કેવી અવસ્થા અને વેદનાને અનુભવ કરે છે. આ ઉદ્દેશકમાં પણ એજ ” વિષયનું વધુ વિવેચન કરવામાં આવશે. પહેલા ઉદ્દેશા સાથે આ પ્રકારને समय घराता भी देशनु पडे सूत्र २मा प्रभाय छ-'अहावर'-त्यादि
., शहाथ-'अह-अथ'. त्यार पछी 'साम्रयदुक्खधम्म-शाश्वतदुःखधम्म' - नि२२.६.५ हेषु ना धर्म छ, मेवा 'अवरं-अपर' माan तं,तम्'.