Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रु. अ. ५ उ. २ नारकीयवेदनानिरूपणम् ०१ - अन्वयार्थः-(बाला) बालाः-अज्ञानिनो नारकाः (लोहपह व तत्त) लोहपथमिव तप्ताम् (पविज्जलं) पदीक्षजा (भूमि) भूमि-पृथिवीम् (बला अणुक्कमंता) बलात् अनुनाम्यमाणाः बलात्कारेण परमाधार्मिकैश्वाल्यमानाः (जसिं) यस्मिन् (अभिदुग्गंसि) अभिदुर्गे अतिकठोरे (पवज्जमाणा) प्रपद्यमानाः-परमाधार्मिकद्वारा चलनाय प्रेरिताः यदि न चलंति तदा (पेसेव) प्रेष्यान् वृषभानिन (दंडेहिं) दण्डैः (पुरा करंति) पुरः कुर्वन्ति अग्रे तान् चाळयन्तीति ॥५॥ - 'बाला बला भूमि' इत्यादि ।
शब्दार्थ-'बाला-धाला:' अज्ञानी नारसी जीव 'लोहपहब लतलोहपथलिक तप्ताम्' जलता हुआ लोहमय मार्ग के समान लपी हुई 'पविज्जलं-प्रदीप्तजला' तथा रक्त और पीवरूप कर्दम ले युक्त 'भूमिभूमिम्' भूमि पर 'बला-बलात्' बलपूर्वक परमावार्मिकों द्वारा 'अणुः कमंता-अलकाम्यमाणाः' चलाये जाले वे बुरी तरह चिल्लाते हैं 'जंलियस्मिन् जो भी 'अभिदुग्गंसि-अभिदुर्गे' अति कठोर स्थान पर 'पबजमाणा-प्रपद्यमानाः परमाधार्मिकों के द्वारा चलने के लिये प्रेरित किये हुए जब ठीक नहीं चलते हैं तय 'पे सेव-प्रेष्यान्' बैल के समान 'दंडेहि-दण्डैः' दंडों से 'पुरा करंति-पुरः कुर्वन्ति' आगे चलाते हैं ॥६॥
'अन्वयार्थ--परमाधार्मिक उन अज्ञान नारक जीवों को तपे हुए लोहपथ के समान तपी हुई तथा रुधिर पीव आदि से पंकिल भूमि पर - 'बाला बलाभूमि' या - शहा -'बाला-वाला' अज्ञानी ना२४ ७१ 'लोहपहं च तत्त-लोहपथमिव तप्ताम्' मणेस मनी भाशनी म तपेसी 'पविज्जले-प्रदीप्तजला' तथा २४त भने ५३ ३५ ४६qथी युत 'भूमि-भूमिम्' भूमि ५२ 'बला-बलात्' मणपूर्व४ ५२माधामि द्वारा 'अणुकमंता-अनुक्राम्यमाणा.' यावामा भावतi तमा ५२।शत भूभ। पाई छ. "जसि-यस्मिन्' मा 'अभिदुग्गंसि-अभिदुर्गे' मति २ स्थान ५२ 'पवज्जमाणा-प्रपद्यमानाः' ५२माधान ! ચાલવા માટે પ્રેરિત કરવા છતાં પણ જ્યારે ઠીક નથી ચાલતાં 'त्यारे सेव-प्रेश्यान्' भनी म 'दंडेहि-दण्डैः' माथी ‘पुरा करंति
पुरः कुर्वन्ति' मा यावे छे. ॥ * સુવાર્થ–પરમધામિકે તે અજ્ઞાન નારકને તપાવેલા સેઢાના માર્ગના જેવી અતિશય ગરમ અને લેહી, પશે આથિી યુક્ત ભૂમિ પર ચલાવે છે. જે
सं० ५१