Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ar
समयार्थयोधिनी टीका प्र. श्रु. म. ४ उ.२ स्खलितचारित्रस्य कर्मबन्धनि० ३२१ कपाणिना स्वकीयहस्तेन ‘णो णि लेज्जेज्ना' न निलीयेत, भिक्षुः स्वहस्तेन । स्त्रियं पशुं वा न कदाचिदपि स्पृशेदिति धातू नामनेकार्थत्वात् इति ॥२०॥ ___ इदानीं साधुभिर्यकर्त्तव्यं तदुपदिशति-'सुविसद्ध' इत्यादि। मलम्-सुविसुद्धलेसे सेहावी परकिरियं च वजए नाणी।
मणला बचसा कायेणं सव्वासलहे अणगारे ॥२१॥ छाया--मुविशुद्रलेश्यो मेधावी परविशं च वर्जयेद् ज्ञानी।।
____मनसा वचसा कायेन सर्वस्पर्शसहोऽनगारः ॥२१॥
अन्ध्यार्थ:--(नाणी) ज्ञानी (मुविसुद्धलेसे) मुदिशुद्धलेश्यः (मेहावी) मेधावी (परकिरियं वज्जए) परक्रियां-परिचर्यादिकं वर्जयेत् (मणसा वचसा कायेणं)
तात्पर्य यह है कि मनुष्य स्त्री के साथ अथवा पशु स्त्रीके साथ मुनि सर्वथा ही संधान का त्याग कर दे। अपने हाथ से स्त्री को अथवा पशुको कदापि स्पर्श न करे। ॥२०॥ ।
शब्दार्थ-'नाणी-ज्ञानी' ज्ञानीजन 'सुविसुद्धलेसे-सुविशुद्धलेश्या' सुविशुद्धलेश्या वाला और 'मेहावी-मेधावी' मर्यादा में स्थित होकर 'परकिरिथं बज्जए-परक्रियां वर्जयेत्' अन्ध की क्रिया स्त्री, पुत्र पशु के परिचोदि का त्याग करे 'मणसा वचसा कायेणं-मनसा वचसा 'कायेन' मन वचन और काय से ये सवफाससहे अणगारे-सर्वस्पर्शसहोऽनगारः' शीत, उष्ण आदि सप स्पर्शो को सहन करता है वही अनगार-साधु है ॥२१॥ ___अन्वयार्थ--ज्ञानवान् अत्यन्त विशुद्ध लेश्यावाला और मेधावी साधु परक्रिया अर्थात दूसरे के लिये की जानेवाली परिचर्या आदिका
તાત્પર્ય એ છે કે મુનિએ મનુષ્ય સ્ત્રી અથવા પશુ સ્ત્રીના સહવાસ આદિને સર્વથાત્યાગ કર જોઈએ. તેણે પિતાના હાથ વડે સ્ત્રી અથવા પશુને કદી સ્પર્શ કરવો જોઈએ નહીં. મારા
शहाथ:--'नाणी-ज्ञानी' ज्ञानी पु३५ 'सुविसुद्धलेसे-सुविशुद्धलेश्यः' सुवि. शुद्ध वेश्यावा। सन 'मेहावी-मेधावी' माहामा २हीन 'परकिरियं वज्जएपरक्रियां वर्जयेत्' अन्यनी या-सी, पुत्रनी सेवाहन त्याn ४२ 'मणमा वयसा कायेणं-मनसा वचसा कायेन' भन, क्यन भने यथा 'सव्वफाससहे अणगारे-सर्व स्पर्शसहोऽनगारः' शीत BY को३ मा ४ २५नि सहन रे છે, એજ અનગાર સાધુ છે પાર
સૂત્રાર્થ-જ્ઞાનવાન, અત્યંત વિશુદ્ધ વેશ્યાવાળા અને મેધાવી સાધુએ પરક્રિયાને (અન્યની કરાતી પરિચય આદિને) મનવચનકાયથી ત્યાગ કરે
स०४१