Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृता
अन्वयार्थः – 'परह म्प्रयाणं' परसाधार्मिकाणाम् 'हण' इन - मारय 'छिंदह' छिन्a 'fice' भिन्त 'दह' दह - इति' इति इत्याकारकान् 'स' शब्दान् संयंकरशब्दान् 'सुणिता' श्रुत्वा 'भयभिन्नसन्ना' भयभिन्नसंज्ञाः - नष्टान्तःकरणवृत्तयः 'ते नारगाओ' ते नारकाः 'कंति' कांक्षति - इच्छन्ति (कं नाम दिसं व्यामो) कां नाम दिशं व्रजामः येनैतादृशमहाघोरास्वदारुणस्य दुःखस्य त्राणं स्यादिति ॥ ६ ॥
टीका - संपति नरकवर्तिनो जीवा वां दशामनुभवति, तामेव पुनरपि दर्शयति - 'परहम्मियाणं' परमधार्मिकाणां, मनुष्यादिमत्रं परित्यज्य नरके समुत्पन्नाः जीवाः तत्र विद्यमानानां परमाऽधार्मिकाणास 'ण' हत - महारं महापरिग्रहादि क्रूरकर्माणि कृत्वा ऽत्रागतस्य मुद्रादिना शिरस्ताडयतं 'छिंदह' छिन्त खड्गादिना 'fice' fees भकादिना विदारयत 'दह' दद्दत - अग्न्यादिना ज्वालयत, इत्यादिजिनकी नष्ट हो गई है ऐसे वे 'ते नारगाओ-ते नारकाः' वे नारक जीव 'कंति - फांक्षन्ति' चाहते हैं कि 'कं नाम दिसं वयामो-कां नाम दिशं व्रजाम:' हम किस दिशा में भाग जाय ॥ ६ ॥
अन्वयार्थ -- परमधार्मिक देवों के मारो, काटो, भेदन करो, जला दो, इस प्रकार के शब्दों को सुनकर भय के कारण संज्ञाहीन हुए नारक जीव सोचते हैं कि हम किस दिशा में भाग जाएँ ॥ ६॥
રૂપર
टीकार्थ- नरक में रहनेवाले जीव जिस दशा का अनुभव करते हैं, उसे दिखलाते है - मनुष्य या तिर्थ च भव का त्याग करके नरक में उत्पन्न हुए जीव वहां के परमाधार्मिक देवों की वाणी सुनता है; जैसेयह महारंभ और महापरिग्रह आदि क्रूर कर्म करके आया है, मुद्गर से इसका सिर फोड़ दो, खहन से काट डालो, भाला आदि से विदा'ते नारगाओ - वे, नारकाः' मे नार छ। 'कति कांक्षन्ति' छे छे - 'कं नाम दिस वयामो-को नाम दिशं वज्रामः' असे ४५ दिशामा लागी अर्धये ॥६॥ सूत्रार्थ -- ' भारी, भयो, लेडी नाथे, भावी हो,' त्यिादि परमधार्मि ૉંધાના શબ્દોને સાંભળીને ભયને કારણે સન્નાહીન (ભાન ભૂલેલા ખેખાકળા) મેલા નારકા એવેા વિચાર કરે છે કે ‘કઈ દિશામાં ભાગવાથી પરમાધામિક हैवाना त्रासमांथी भाषये मयी शम्भु !' ॥६॥
ટીકા –નરકમાં ગયેલાં જીવે કેવાં દુઃખે! સહન કરે છે, તેનુ' હવે ન કરે છે-નરકમાં પરમાધામિઁક દેવાના આ પ્રકારના ભયજનક શબ્દો વારવાર સ`ભળાતા હાય છે—આ જીવ મહારંભ અને મહાપરિગ્રહ આદિ કર કર્માં કરીને અહી આવ્યે છે, મુગદર વડે તેનું માથુ ફાડી નાખેા, ખડક વડે તેનું ગળું કાપી નાખેા, ભાલા વડે તેનું શરીર વીધી નાખે, તમે