Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. ध्रु. अ. ५ उ. १ नारकीयवेदनानिरूपणम्
अपि च
मूलम् - तहिं च ते लोलणसंपगाढे गाढं सुतन्तं अगणिं वयंति । ने तत्थ सायं लहंती भिंदुग्गे औरहियाभि तावा तैहवी तैविंति । १७ । - छाया - तस्मि ते लोलनसंप्रगाढे गाठ सुतप्तमग्नि व्रजन्ति ।
न तत्र सातं लभन्तेऽभिदुर्गेऽहिताऽभितापान् तथापि तापयन्ति ॥ १७॥ अन्वयार्थः – (लोलण संपगाढे) लोलन संप्रगाढे - नारकजीवानां चलनेन व्याप्ते (हि) तत्र नरके (गाढं गाढं अत्यर्थम् (सुतत्तं) सुततम् (अगणि वयंति) ही अनुभव करते हैं । उन्होंने जिलने काल की स्थिति वाला कर्म बांधा है, उतने काल तक वहीं रहकर दुःखों का अनुभव करते हैं । १६ ।। और भी कहते हैं-
शब्दार्थ -- 'लोलण संपगाढे-लोलन संप्रगाढे' नारक जीवों के चलन से व्याप्त 'तहिं तत्र' उस नरक में गाढं गाढम्' अत्यन्त 'सुतत्तं - सुतप्तम् ' तपी हुई 'अगणि षयंति-अग्नि व्रजन्ति' वे नारक जीव अग्नि के पास जाते हैं 'अभिदुग्गे तत्थ - अभिदुर्गे तब उस अतिदुर्गम अग्नि में जलते हुए वे 'सातं न लहती - सातं न लभन्ते' सुख नहीं पाते हैं और "अरहियाभितावा- अरहिताऽभितापान्' यद्यपि वे महाताप से तप्त ही हैं 'तहवि - तथापि' तो भी 'तविति - तापयन्ति' उन्हें तप्त तैल और अग्नि में तपाते हैं ॥ १७ ॥
अन्वयार्थ - - नारक जीवों के चलने से व्याप्त उस नरक में, शीत से पीड़ित होकर वे नारक अत्यन्त तस अग्नि के समीप जाते हैं । રહે છે તેમણે જેટલા કાળની સ્થિતિવાળુ કમ ખાંધ્યુ' હાય છે, એટલા કાળ સુધી ત્યાં જ (નરકમાં જ) રહીને તેએા દુઃખાનુ' વેદન કરે છે. ૧૫ વળી સૂત્રકાર તેમનાં દુખાનુ વર્ણન કરતા કહે છે
કુળ
1
शब्दार्थ - 'लोलण संपगाढे-लोलन संप्रगाढे' નાક જીવાના ચલનથી व्याप्त 'तहिं तन्त्र' ते नरम्भ 'गाढ- गाढम् ' अत्यन्त 'सुतत्तं सुतप्तम्' तापथी तयेसी 'अगणि वयंवि-अग्नि व्रजन्ति' ते नार व अग्जिनी पासे लय हे 'अभिदुग्गे तत्थ-अभिदुर्गे तन्त्र' ते अति दुस्सह अग्निमां भजतां ते 'सात लहती - सातं न लभन्ते' सुप याभतां नथी भने 'अरहियाभितावा- अरहिताभिपन्' ले ते महातायथा तथेसा होय हे 'तहवि - तथापि' तो य 'तविंति - तापयन्ति' तेमने तप्त ते सने अग्निमां तपावे ॥१७॥
સૂત્રા—નારક જીવાના હલન ચલનથી યુક્ત તે નરકમાં, જ્યારે નારકાને અત્યન્ત શીતનેા અનુભવ થાય છે, ત્યારે તે તેનાથી બચવા