Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. थु. अ. ५ उ. १ नारकीय वेदना निरूपणम्
३६९
पीड्यमानानां न कोपयस्माकं रक्षकः, त्रायस्त्र' इत्यादिपदानि श्रूयन्ते । 'उदिष्णकम्माण' उदीर्णकर्मणः उदीर्णं मासममुदयं विषमविपाकं कर्म येषां ते उदीर्णकर्माणः तान् उदीर्णकर्मणो नारकिजीवान् । 'उदिष्णकम्मा' उदीर्णकर्माणो परमधार्मिका: मिथ्यात्व हास्य रत्यादीनामुदये वर्त्तमानाः 'पुगो पुणो ते' पुनः पुनः अनेकवारम् ते परमधार्मिकाः । 'सर' सरभसम् सवेगं यथा स्यात्तथा 'दुहेति' दुःखयन्ति, परिपीडयन्ति । अत्यन्वमसहनीयं नानानकारैरुपायैर्नारि किजीवानां दुःखमसात वेदनीयमुत्पादयतीति भावः ||१८||
मूलम् - प्राणेहिणं पात्र विभोजयंति ले में पकखामि जहातहेणं । दंडेहिं तत्था सैरयति वाला लंघेहिं दंडेहिं" पुंराक एहिं ॥ १९ ॥ छाया - प्राणैः पापाः वियोजयन्ति तद्युष्मभ्यं वक्ष्यामि याथातथ्येन । दण्डैस्तन्त्र स्मारयन्ति बालाः सर्वैर्दण्डैः पुराकृतैः । १९॥
पाल हमें पीडा पहुंचा रहे हैं। कोई हमारा रक्षक नहीं है। अरे बचाओ ! इत्यादि । उदीर्ण (जिनके कर्म उदय को प्राप्त हैं) ऐले नारक जीवों को उदीर्णकर्म अर्थात् मिध्याश्व, हास्य, रति आदि कर्मों के उदय में वर्तमान परमधार्मिक बार बार बडे उत्साह के साथ पीडाएं पहुंचाते हैं। तात्पर्य यह है कि परमधार्मिक नारक जीवों को नाना उपायों से अतीय असहनीय दुःख उत्पन्न करते रहते हैं ॥ १८ ॥
शब्दार्थ - - ' पाव - पापा:' पापी नरकपाल 'पाणेहि विभोजयंति - प्राणैः वियोजयन्ति' नारकी जीवों के अङ्गों को काटकर अलग अलग कर देते हैं 'तं तत्' इसका कारण 'भे - युष्मभ्यं' आप को 'जहाल हेणंयाथातथ्येन' वधार्यरूप से 'पवक्खामि - प्रवक्ष्यामि' मैं कहूँगा 'वाला
જવાથી અમે આ ત્રાસમાથી ખેંચી શકશુ’ ઈત્યાદિ જેમનાં મ” ઉદયમાં આવ્યાં છે એવાં નાકાને ઉદ્દીણુ કમ એટલે કે મિથ્યાત્વ, હાસ્ય, રતિ દિ કર્મીના ઉયવાળા પરમાધાર્મિક દેવતાઓ વારવાર ખૂબ જ ઉત્સાહમાં આવી જઈને દારુણ પીડા પમાડે છે, આ કથનના ભાષા એ છે કે પરમાધામિક અસુરા નારક જીવાને વિવિધ પ્રકારે અસહ્ય યાતનાઓના અનુભવ કરાવ્યા કરે છે ૫૧૮ના
शार्थ' पाव-पापा' पापी नरपास 'पाणेहिं विओोजयति- प्राणैः वियोजयन्ति' नारही लवाना भगोने अपने अलग अलग उरी छे छे 'तं - तत्'- भानु' र 'भे- युष्मभ्यम्' आपने 'जहा तहेणं - याथातथ्येन' यथार्थ ३५थी 'पवक्खामि - प्रवक्ष्यामि' हुँ अडीश 'बाला - बालाः' अज्ञानी न२४यास
सु० ४७