Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६७
समयार्थवोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीय वेदना निरूपणम् मूलम् - से' सुच्चई नगरवहेव सद्दे होवणीयाणि पयाणि तत्थ । उदिष्णकम्माण उदिष्णकम्मा पुणो पुणो तें सरहं देहेंति । १८ । छाया - अथ श्रूयते नगरवधइन शब्दो दुःखेनोपनीतानि पदानि तत्र ।
उदीर्णकर्मण उदीर्णकर्माणः पुनः पुनस्ते सरभसं दुःखयन्ति । १८ ॥ अन्वयार्थ :- (से) अथानन्तरं (तत्थ ) तत्र - रत्नप्रभादौ नरके (नगरवहेब सद्दे) नगरवध इव शब्दः - भयानक आक्रन्दनशब्दः (सुचई) श्रूयते तेषां नारभी परमधार्मिक उन्हें और अधिक तपाते हैं - तप्त अग्नि तथा तस तैल से बहुत अधिक तपाते हैं ॥१७॥
शब्दार्थ--' से - अथ' इसके पश्चात् 'तत्थ तत्र' उस रत्नप्रभादि नरक में 'नगरवहेव सदे - नगरवध इव शब्द ' भयंकर आक्रन्दन शब्द 'सुच्चई - श्रूयते' सुना जाता है 'दुहोवणीयाणि पाणि-दुःखोपनीतानि पदानि ' दुःख से करुणामय पद सुनने में आते हैं 'उदिष्णकम्माणउदीर्णकर्मणः' जिन के नरकगति विषयक कर्म उदय में आये हैं, ऐसे नारकी जीवों को उदण्णकम्मा - उदीर्णकर्माणः उदित कर्म चाले 'ते-ते' वे परमाधार्मिक 'पुणो पुणो- पुनः पुनः' बारंबार 'सरहं - सरभलं' वेगसहितं 'दुर्हति - दुःखयन्ति ' पीडित करते हैं ॥ १८
1
अन्वयार्थ -- रत्नप्रभा आदि नरकों में नगरवध के समान भयानक आकन्दन सुनाई देता है । वह आक्रन्दन दुःखों के कारण उत्पन्न होता
માટે અગ્નિની સમીપે આવેલા તે નારકેાને પરમાધામિ દેવતાએ અગ્નિ તથા ગરમ તેલ વડે અધિક દહનનેા અનુભવ કરાવે છે વધારે દઝાડે છે. ૫૧ળા
-
शब्दार्थ –' से - अथ' माना पछी 'तत्थ - तत्र' ते रत्नप्रलाहि नरम्भ 'नगवहेव सहे-नगरवध इव शब्दः' नगरवधनी प्रेम भय ४२ साउन्टन शब्द 'सुच्चईश्रूयते'. स ंभजाय छे. 'दुहोवणीयाणि पयाणि - दुःखोपनीतानि पदानि' हु·५थी ४३||भय शब्द सांभणवामां आवे छे. 'उदिष्णकम्माण - उदीर्णकर्मणः प्रेम २४गति समधी उभ उध्यमां आवे छे मेवा नारी भवने 'उदिष्णकम्मा - उदीर्णकर्माणः' हीत उभवा 'ते - ते' मे परभाधाभि है। 'पुणो पुणो- पुनः पुनः वार ंवार ‘ख़रए’–सरभस' वेगपूर्व ': 'दुद्दे 'ति - दु.खयन्ति ' पीडित ४२ ४. ॥१८॥ સ ́ભળાય છે, સંભળાય છે.
સૂત્રા-નગરના વધસ્થાનામાં જીવાનુ` જેવું આક્રંદ એવુ' જ નારફેનું ભયાનક આક઼દ રત્નપ્રભા આદિ નાફેમાં