Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूत्रकृतासूत्रे अग्नि व्रजन्ति अग्नेः समीपं प्राप्नुवन्ति (अभिदुग्गे तत्थ) अभिदुर्गे तत्र दह्यमानाः (सायं न लहती) सातं न लभन्ते-सुखं न प्राप्नुवन्ति (अरहियाभितावा) अरहिताभितापान यधपि ते महातापयुक्ता एव (तह वि) तथापि ते नरकपालास्तान (तविति) तापयन्ति-तप्ततेलाग्निना दहन्तीति ॥१७॥ ___टीका-'तहि तस्मिन्नरके 'लोलणसंपगाढे' लोलनसंपगाढे-लोलनेन इतस्ततः संचालनेन संप्रगाढे व्याप्ते नरकगत्ते, शीता" नारकिजीवाः शीताऽपनयनाय 'गाढं सुतत्तं अगणि वयंति' गाई सुतप्तमग्नि व्रजन्ति-गा सातिशयं सुतसं अतिशयेन प्रज्वलितं अग्नि प्रति गच्छन्ति । ते पूर्वोक्ता नारकजीवाः 'तत्थ' तत्रापि अग्नेः स्थाने 'अभिदुग्गे' अभिदुर्गे-अतिभयानके तस्मिन् ददद्यमानाः सन्तः 'सायं न लहती' सातं न लभन्ते सात-सुखं न लभन्ते क्षणमपि प्रत्युत्त तत्र 'अरहियामितावा' अरहितो नैरन्तर्येण अभितापो महादाहो येषां ते अरहिनाभितापाः । अतिशयेन अग्निना तापिता अपि पुनरपि तत्रत्यपरमाधार्मिकः 'वहवी तर्विति' तयापि तापयन्ति-तप्ताऽग्निना तालाग्निना गाढं यथा स्यात्तथा तान् तापयन्ति । ॥१७॥ अत्यन्त दुस्सह उस अग्नि से जलते हुए ये साना नहीं पाते, वरन् उस अग्नि में जलने लगते हैं। जलते हुए नारकों को परमाधार्मिक और अधिक जलाते हैं ॥१७॥
टीकार्थ--इधर उधर चलने से व्याप्त नरकरूपी उस गत खड्डे में शीत से पीड़ित होकर नारक जीव शीत (ठंडी) को हटाने के लिये अत्यन्त तप्त एवं जलती हुई अग्नि की ओर जाते हैं। अग्नि के उस अत्यन्त भयानक स्थान में भी उन्हें क्षण भर के लिए भी सुख प्राप्त नहीं होता। वहाँ प्रतिक्षण होने वाले घोर संताप से युक्त होने पर માટે અગ્નિની પાસે જાય છે, પરંતુ તે દારુણ અગ્નિની હુંફ પ્રાપ્ત થવાને બદલે, તેમનાં અંગ દઝવા માંડે છે. અગ્નિ વડે દાઝતા નારકને પરમાધા કે અધિક દઝાડે છે. જેના
ટીકાઈ=આમતેમ ફરતાં નારકથી વ્યાપ્ત તે નરક રૂપી ગર્તામાં (ખાડામાં અત્યંત ઠંડી લાગતી હોય છે, તે ઠંડીને દૂર કરવા માટે નારક
અત્યન્ત તસ અને પ્રજવલિત અગ્નિ તરફ જાય છે અનિયુક્ત તે ભયાનક સ્થાનમાં પણ તેમને એક ક્ષણભર પણ સુખ મળતું નથી. ત્યાં તેમને ઉષ્ણુતા જન્ય દારુણ પીડાને અનુભવ કરે પડે છે. ઠંડીથી બચવાને