Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७०
सूत्रकृताङ्गसूत्रे ____ अन्वयार्थ:-(पाच) पापा:-नरकपालाः नारकान् (पाणेहिं विओजयंति) माणैवियोजयन्ति-शारीरावयवान् खंडयन्ति (तं) तत् (भे) युप्मभ्यम् (जहातहेणं) याथातथ्येन (पवक्खामि) प्रवक्ष्यामि-कथयिष्यामि (बाला) वाला अज्ञानिनो नरकपालाः (दंडेहि) दण्डैः-दण्डदानेन (सव्वेहिं) सर्वैः (पुराकडेहि) पुराकृतैः-पूर्वजन्मनि संपादितः (दंडेहि) दण्डैः-दुःखविशेषैः (परयंति) स्मारयन्ति तदानी दीयमानदण्डेन पूर्वजन्मकृतषापं स्मारयन्तीति ॥१९॥
टीफा-णमिति वाक्यालंकारे। 'पाव' पापा:-असाधुक्रर्माणः परमाधार्मिकाः नारकान् 'पाणेहि' पाणैः सेन्द्रियैः सशरीरश्च 'विश्रीजयंति वियोजयन्ति', शरीराऽज्यवानां हस्तपादादीनां कर्तनादिभिः वियोग कुर्वन्ति । अश्यविनोऽवयवान् पृथक् पृथक कुर्वन्ति । कथं ते नरकपालाः शरणरहितानां नारकिजीवानाचाला:' अज्ञानी नरकपाल ‘दंडेहि-दण्डै!' नारकी जीदों को दंड देवर 'सव्वेहि सर्व सभी 'पुर र डेहि-पुराकृतः पूर्वजन्म में उपार्जित किये हुए दंडेहि-दण्डै दुःखविशेषों से 'सत्यंति-स्मारयन्तित' स्मरण कराते हैं।१९।
अन्वयार्थ-पापी नरकपाल नारकों को प्राणों से विद्युक्त करते है अर्थात् उनके शरीर के अवघयों को खण्डित करते हैं। यह तथ्य मैं आप को यथातथ्य कहूँगा । अज्ञान नरकपाल दंड देकर पूर्वजन्म में दूसरों के प्रति किये गये दण्डों-पापों का स्मरण कराते हैं ॥१९॥ ___टीकार्थ-of' शब्द वाक्यालंकार के लिए है। पापी परमाधार्मिक उन नारक जीवों को प्राणों से पृथक करते हैं अर्थात् हाथ पैर आदि शरीर के अवयवों को काटकर अलग कर देते हैं। वे नरकपाल उन शरणहीन नारकी जीवों के प्रति ऐसा क्यों करते हैं ? इसका उत्तर 'डेहि-दण्डै.' ना२, वान धन 'सव्वेहि-सर्वैः' मा 'पुराकडेहिपुराकृत.' पूभिमा त ४३८ 'दडेहि-दण्डै.' म विशवाथी 'सरयति-स्मारयन्ति' भ२ शवे छे. ॥१८॥
સૂવાર્થ–પાપી નરકપાલે નારકોને પ્રાણાથી નિયુક્ત કરે છે, એટલે કે તેમના શરીરના અવયનું ખંડન કરે છે. આ બધું તેઓ કેવી રીતે કરે છે, તે હું તમારી સમક્ષ રજૂ કરીશ. અજ્ઞાન નરપાલે નારકેને મારતાં મારતાં તેમણે પૂર્વજન્મમાં સેવેલાં પાપકર્મોનું તેમને સ્મરણ કરાવે છે. ૧
ટીકાર્થ–સૂત્રમાં “” પદ વાક્યાલંકાર રૂપે વપરાયું છે પાપી પરમાધામિકે નારકના હાથ, પગ આદિ અને કુહાડી આદિ વડે કાપીને શરીરથી અલગ કરે છે. તેઓ તે શરણહીન નારકે પ્રત્યે એવું ફૂર વર્તન કેમ