Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५६
तत्र न क्षणिकोऽपि कालो दुःखात् विश्रामस्य । उक्तं च'अच्छिणिमीण पत्थि सुहं दुक्खमेव पडिवद्धं । णिरये णेरइयाणं अहोणिसं पचमाणाणं ॥ १ ॥ ' छाया - अक्षिनिमीलनमात्रं नास्ति सुखं दुःखमेत्र प्रतिवद्धम् । निरये नैरयिकाणामहर्निश पच्यमानानाम् ॥ १॥ १२॥ मूलम् - चत्तारि अगणीओ समारभित्ता
सुत्रकृतागसूत्रे
जहिं कूरकम्माऽभिंतर्विति बॉलं ।
ते तत्थ चितेऽतिंष्यमाणा
मच्छीव जीव तुवजोडपत्ता ॥ १३ ॥ छाया - चतुरोऽग्नीन् समारभ्य यस्मिन् क्रूरकर्माणोऽभितापयन्ति वालम् । ते तत्र तिष्ठन्त्यभितप्यमाना मत्स्या इव जीवन्त उपज्योतिः प्राप्ताः ॥ १३॥ स्थान है और क्रूर कर्म करने वाले वहाँ उत्पन्न होते हैं। वहाँ एक क्षण भी दुःख से विश्राम नहीं मिलता। कहा भी है- 'अच्छिणि मोलणमेत्तं' इत्यादि ।
रातदिन पचने वाले पीडा का भोग करने वाले नारकियों को नरक में पल भर भी सुख प्राप्त नहीं होता। वे निरन्तर दुःख ही दुःख भोगते रहते हैं ॥१२॥
शब्दार्थ- 'जहि यत्र' जिस नरक भूमि में 'क्रूरकम्मा - क्रूरकर्माणः क्रूर कर्म करनेवाले परमाधार्मिक 'बत्तारि अगणीओ समारभत्ता - चतुरः अग्नीन् समारभ्य' चारों दिशाओं में चार अग्नियां प्रज्वलित करके 'बाल - बालम्' अज्ञानी नारकी जीव को 'अभितविधि-अभितापयन्ति' तपाते हैं 'ते-ते' वे नारकी जीव 'जीरं तुवजो इपत्ता - जीवन्त उपज्योतिः
રાતદિન જેમને અગ્નિ પર પકાવવામાં આવે છે એવા નારક જીવાને સતત પીડાને જ અનુભવ કરવે પડે છે. તેમને ક્ષણનું સુખ પણ મળતું નથી. તે તે ત્યાં નિરન્તર દુઃખના જ અનુભવ કર્યાં કરે છે.’ ૫૧૨૫
शब्दार्थ –'जहिं-यत्र' ? नारउलूभिभां 'कूरकम्मा - क्रूरकर्माणः' २ शुभ उरवावाणा परभाधार्मिष्ठा 'चत्तारि अगणीओ समारभित्ता - चतुरः- अग्नीन् समारभ्य यारे दिशाओ मां यार अग्निशो अगर वरीने 'घालं' - बालम्' याज्ञानी नारी छत्रने 'अभितविति - अभितापयन्ति' तथावे छे. 'ते-वे' मेवा नारी छ। 'जीवंतुबजोइपत्ता - जीवन्त उपज्योतिः प्राप्ताः' अग्निनी सभीय न्यारेस