Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४४
सूप्रतासूत्रे (डज्झमाणा) दह्यमानाः (ते) ते नारका जीयाः (कलुणं यति) करुणं दीनं स्त. नन्ति उच्चैः रुदन्ति (रहस्सरा) अम्हाश्वगः प्रकटस्वराः सन्तः (तत्थ) तत्र नरकायासे (चिरद्वितीया) चिरस्थितिकाः प्रभूतकालस्थितिका भवन्तीति ।७॥.
टीका--भयसंत्रस्ता जीवाः दिक्षु विनष्टाः याशीम् अवस्थामनुभवन्ति, तदर्शयति-'जलिय' मित्यादिना- 'जलिय' ज्वलिता-जाज्वल्यमानं 'इंमालरासि' अङ्गारराशिम्-खदिराङ्गार पुनम् , 'सजोति' राज्योतिः ज्योतिषा तीव्रज्यालया सह वर्तते इति सज्योतिः । 'तत्तोवर्म' सदुम्माम् । तेन सासमुपमा सादृश्य विद्यते 'से-ते' वे नारक जीव लुणं थणति-शरुणं स्तनंति' दीन शब्द करते हैं 'अरहरामरा-अरहास्दशः' उनका शब्द प्रस्ट होता है 'तत्य-तत्र' नरकावास में 'चिरहिनीश-चिरस्थिनिका' चिरकाल तक नरक में निवास करते हैं । ७॥ ___ अन्वयार्थ--ज्वालाओं से युक्त अगारों की राशि तथा अग्नि से तपी हुई भूमि के समान नरकभूमि पर चलते हुए वे नारक जीव करुणरुदन करते हैं । उनकी रुदनध्वनि प्रकट में सुनाई देती है। नारक घहां चिरकाल तक इसी दशामें रहते हैं ॥७॥
टीकार्य--वे नारक जीव भय से त्रस्त होकर और नाना दिशाओं में भाग कर जैली अवस्था का अनुभव करते हैं, उसे सूत्रकार दिख लाते हैं-खदिर (खैर) के जाज्वल्यमान अंगारों के समान तथा तीव्र ज्वालाओंवाली अग्नि के समान तप्त वहां की भूमि होती है, उसी भूमि कलुणं थणंति-करुणं स्तनन्ति' हीनतामा शहोना ४१२ ४२ छ 'अरहस्सराअरहःस्वराः' प्राट यता शापातमा 'तत्थ-तत्र' ते म२४पासमा “चिरट्रितीया-चिरस्थितिकाः' aim समय पर्यन्त ते न२४पासमा निवास ४२ छ. ॥७॥
સૂત્રાર્થ–-જવાલાએથી યુક્ત અંગારાના ઢગલાં તથા અગ્નિ વડે તપેલી ભૂમિના જેવી નરકભૂમિ પર ચાલતાં નારકે આર્તનાદ કરુણ વિલાપ આદિ કરે છે. તેમના રુદનને કરુણ સૂરે ત્યાં સ્પષ્ટ રૂપે સંભળાયા કરે છે. નારકને દીર્ઘ કાળ સુધી ત્યાં જ રહેવું પડે છે. ૧૭
ટીકાર્થ–ભયથી ત્રાસી ગયેલા તે નારકે જુદી જુદી દિશાઓમાં નાસભાગ કરતાં કરતાં કેવી યાતનાઓને અનુભવ કરે છે, તે સૂત્રકાર પ્રકટ કરે છે–ખેરના પ્રજવલિત અંગારાઓ જેવી તથા તીવ્ર વાળાઓવાળી અગ્નિના જેવી તપ્ત ત્યાંની ભૂમિ હોય છે. એ ભૂમિ પર નારકને ચાલવું પડે