Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थबोधिनी टीका प्र. श्रु. अ. ४ उ. २ स्खलितचारित्रस्य कर्मवन्धनि. ३१९ 'एवमक्खाए' एवं-एवं हेयतया स्त्रीसंस्तवादयः आख्याताः कथिताः तीर्थकरादिभिः, स्त्रीसमुद्भवकामाः पापजनका एव तीर्थकरादिभिरुपदिष्टाः । ततः पापो; स्पादकस्त्रीसंस्तवादिकं न कुर्यात् , किन्तु ततः सर्वथैवोपरतो भवेदिति भावः॥१९॥.
सर्वसंहरन्नाह--'एवं भयं' इत्यादि। मूलम्-एवं भयं ण सेयाय इई से अप्पैगं निरुभित्ता।
णो इथि णो पसुंभिक्खू णो सयपाणिणाणिलिजेज्जा॥२०॥ छाया-एवं भयं न श्रेयसे इवि स आत्मानं निरुध्य।
नो स्त्रीं नो वा पशुं भिक्षुनों स्वकपागिना निलीयेत ॥२०॥'. पापों के जनक होते हैं । इस प्रकार ये स्त्रीसंस्तव आदि तीर्थंकरों आदि ने हेयरूप में कहे हैं । आशय यह है कि पापजनक स्त्री परिचय न करे परन्तु उससे सर्वथा ही विरत रहे ॥१९॥ __ सघ का उपसंहार करते हुए सूत्रकार कहते हैं-'एवं भयं' इत्यादि।
शब्दार्थ--'भिक्खू-भिक्षुः साधु 'एवं भयं ण से याय-एवं भयं न श्रेयसे' स्त्री के साथ संसर्ग करने से पूर्वोक्त भय होता है तथा वह कल्याणप्रद नहीं होता है 'इइ से अप्पगं निलंभित्ता-इति सः आत्मानं निरुध्य' इस कारण साधु अपने को स्त्रीसंसर्ग से रोककर 'णो इस्थिनो स्त्रियम्' न स्त्री को 'णो पसुं-नो पशुम्' न स्त्रीजातीय पशु को 'सय पाणिणा णिलिज्जेज्जा-स्वकपाणिना निलीयेत' अपने हाथ से स्पर्श न करे अर्थात स्त्री एवं पशु को हाथ से न छूए ॥२०॥. : . . પડે છે. આ રીતે “નારી જ નરકની ખાણ છે. તેથી જ સ્ત્રીસહવાસને હય ગણીને તેને ત્યાગ કરવાને તીર્થંકરાદિએ ઉપદેશ આપ્યો છે તેથી આત્મહિત ચાહતા સાધુએ પાપજનક સ્ત્રી પરિચયને સર્વથા ત્યાગ કરે જોઈએ ૧૯
આ સમસ્ત કથનને ઉપસંહાર કરતા સૂત્રકાર કહે છે કે – "एवं भयं त्याहि
शहाथ-'भिक्खू-भिक्षुः' साधु ‘एवं भयं ण सेयाय-एवं भयं न श्रेयसे' સ્ત્રિઓની સાથે સંસર્ગ રાખવાથી પૂર્વોક્ત ભય થાય છે, તથા તે કલ્યાણપ્રદ हात नथी. 'इइ से अप्पग निरुभित्ता-इति सः आत्मानं निरुध्य' तथा साधु पाताने श्री साथी शीर णो इत्थि-नो त्रियम्' न श्रीन ‘णो पसु-नो पशुम्' नीति न पशुने 'सयं पाणिणा णिलिज्जेज्जा-स्वकपाणिना निलीयेत' પિતાના હાથથી સ્પર્શ કરે અર્થાત્ સ્ત્રી અને પશુને હાથથી સપર્શ ન કરે ૨ના