Book Title: Sutrakrutanga Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समयार्थवोधिनी टीका प्र. श्रु. अ. ५ उ. १ नारकीयवेदनानिकपणम् ३३५" '. अन्वयार्थः-(इह) इहलोके (रुद्दा) रौद्राः प्राणिनां घातकाः (जे केइ वाला)ये केवन वाला अज्ञानिनः (जीवियटी) जीवितार्थिन:-असंयमजीवितार्थिनः । (पावाई कम्माई करति) पापानि प्राणातिपात दीनि कर्माणि कुर्वन्ति (ते) ते बालाः (घोररूवे) घोररूपेऽत्यन्तभयानके (तमिसंधयारे) तमिस्रान्धकारे-बहुलतमोन्धकारे (तिव्वाभितावे) तीव्राभितापे-अत्यन्ततापयुक्ते (नरए) नरके-एता. दृशविशेषणयुक्ते नरके (पडंति) पतन्ति-गच्छन्तीति ॥३॥
टीका-'इह इहास्मिन् संसारे 'रुदा' रौद्रा:-प्राणिनां घातकाः 'जे केई'. ये केचन जीवाः, महारथमहापरिग्रहपञ्चेन्द्रियवधमांसभक्षणादिकसावधकर्माऽनुष्ठाने परारणास्ते 'वाला' वालाः-सदसद्विवेकविकलाः 'जीवियट्टी' जीवित पापानि कर्माणि कुर्वन्ति' हिंसादि पापकर्म करते हैं 'ते-ते' दे 'घोररूवे-घोररूपे अत्यन्त भयजनक तमिसंक्यारे-तमिस्रांधकारे ' महान् अन्धकार से युक्त 'तिब्वामितावे-तीनाभितापे' अत्यन्त तापयुक्त 'नरए-नरके' नरक में एडति-पतन्ति' पड़ते हैं ॥३॥ ... अन्वयार्थ--इस लोक में जो अज्ञानी प्राणियों के घातक हैं, असं.. यममय जीवन के अभिलाषी हैं और जो प्राणातिपात आदि पापकर्मकरते हैं, वे अज्ञानी जीव अत्यन्त घोर, सघन अन्धकार- से व्याप्त, अत्यन्त सन्ताप से युक्त नरक में पड़ते हैं ॥३॥
टीकार्थ--इस संसार में जो अज्ञानी जीव प्राणियों का घात करने खाले अर्थात् महारम्भ, महापरिग्रह, पञ्चेन्द्रिय का वध करने में एवं मांस भक्षण आदि घोर पापों में परायण होते हैं, सत् असत् के विवेक कुर्वन्ति' हिंसा विगरे ५५' ४२ छ. 'ते-ते' तो 'घोररूवे-घोररूपे भयत मय 'तमिसंधयारे-तमिस्रांधकारे' महान् मेवा भन्नाथी युद्धत 'तिव्वाभिवाने-तीवाभिवापे' मत्यत तापी व्याप्त वा 'नरए-नरके' १२.
भां 'पडंति-पतन्ति' ५९ छे. ॥3॥ १. सूत्रथ-- २ अज्ञानी । प्राणायाना धात: मन छ,' અસંયમમય જીવનની અભિલાષાવાળા છે. પ્રાણાતિપાત આદિ પાપકર્મો કરે. નારા છે, તે અજ્ઞાની છે અત્યન્ત ઘેર, સઘન અંધકારથી વ્યાસ, અત્યંત સંતાપથી યુક્ત નષ્કમાં પડે છે. એવા
: ટીકાર્થ-આ સંસારના જે અજ્ઞાની છે પ્રાણીઓને વધ કરનારા હેય છે, એટલે કે મહારશ્ન, મહાપરિગ્રહ, પંચેન્દ્રિયને વધ અને માંસાહાર આદિ ઘેર પાપકર્મોમાં આસક્ત હોય છે, જેઓ સત્ અને અસત્ના વિવે.